Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र॥ ९६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चालेषु च काम्पिल्ये, कुटुम्बी कुण्डकोलिकः । संबोधितो जिनेन्द्रेण, निश्चलः श्रावकोऽभवत् ॥ स्वामिना वर्धमानेन भावितात्मार्हदागमे । चक्रे सद्दालपुत्राख्यः पोलाशपुरसंस्थितः ॥ २५ ॥ नन्दिनीलतिकातात श्रावस्त्यां श्रवकीकृतौ । कुणालाख्ये जनपदे, योधयित्वार्हता स्वयम् ॥ सर्वे पञ्चदशे वर्षे ज्येष्ठपुत्रे गृहश्रीयम् । निवेश्य प्रतिमाः कृत्वा, मासं चानशनं व्यधुः ॥ विंशतिं श्रावकत्वं तु वर्षाणि प्रतिपाल्य च । चतुः पल्योपमायुष्क - देवेषूत्पत्तिमासदन् ॥ २८ ॥ एकावतारिणश्चैते, नव सौधर्मतश्च्युताः । प्राप्य जन्म विदेहेषु, यास्यन्ति पदमव्ययम् ॥ २९ ॥ सोवीराभिधदेशेषु पुरे वीतभयाभिधे । प्रद्योतस्य विजेतारं, भूपमौद्रायणाभिधम् ॥ ३० ॥ बद्धकोटीरभूपेषु, पश्चिमं व्रतधारिणम् । दीक्षामग्राहयत्स्वामी, श्रीवीरश्वरमो जिनः ॥ ३१ ॥ युग्मम् ॥ सिद्धार्थनन्दनः श्रीमा-नुज्जयिन्यामवन्तिषु । चण्डप्रद्योत भूपालं श्रावकत्वमलम्भयत् ॥ ३२ ॥ विहरन्नन्यदा साधुसाध्वीसंघसमावृतः । कौशाम्ब्या बहिरुद्याने, श्रीवीरः पुनरागमत् ॥ ३३ ॥ तत्र पश्चिमपौरुष्यां, सद्धर्मं दिशति प्रभौ । अनन्तकालादाश्चर्य कारिणौ चन्द्रभास्करौ ॥ ३४ ॥ मृगावत्या दिनभ्रान्त्या, निश्यवस्थानकारिणौ । सविमानौ समागत्य, वन्दित्वोपास्य च प्रभुम् ॥ तावत्कालसमाक्रान्ति- योग्ये गगनमण्डले । गत्वा भूयोऽवतस्थाते, तौ नियत्या नियन्त्रितौ ३० ॥ त्रिभिर्विशेषकम् || कदाचिद्विहरन्नहै— नगरे पोतनाभिधे । भूयः सुभूमिभागाख्यो- पवने समवासरत् ॥ ३७ ॥
For Private and Personal Use Only
महाकाव्यम् सर्ग: ५
॥ ९६ ॥

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117