Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ ९५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शमयन् भीति मारीती- विहारभुवि सद्विभुः । मार्तण्डमण्डलः शश्व - इन्धकारततीरिव ॥ ११ ॥ जिनो निवर्तयन्वैरं नित्यवैरवतामपि । तीव्रव्याधिमिव प्रौढ-वैद्यो रोगितमताम् ॥ १२ ॥ सर्वतो विरतिं देश विरति जिनपुङ्गवः । ददन्नरेश्वरादिभ्यो, विजहार महीतलम् ॥ १३ ॥ त्रयोदशभिःकुलकम् ।। तथाहि — केवलज्ञानिना स्वेन, भ्रात्रा वल्कलचीरिणा । समुत्पादितसंवेगं वालपुत्रार्पितश्रियम् ॥ १४ ॥ प्रसन्नचन्द्रनामानं पृष्ठचम्पाधिपं विभुः । प्रव्रज्यां ग्राहयामास, सोमचन्द्रनृपाङ्गजम् ॥ १५ ॥ युग्मम् कौशाम्बीनामधेयायां, पुर्या वत्साख्यनीवृति । मृगावतीं शतानीक -पत्नीं दीक्षाभिलाषिणीम् ॥ १६ ॥ सहाङ्गारवतीमुख्य — कलत्रैरष्टभिर्वरैः 1 चण्डप्रोतभूपस्य दीक्षामग्राहयत्प्रभुः ॥ १७ ॥ श्री पोलाशपुरोधाने, श्रीवणे नन्दनोपमे । बालायाबालभावाय, तद्भवामृतगामिने ॥ १८ ॥ विजयोर्वीशपुत्राय, श्रीदेविकुक्षिजन्मने । षड्वर्षायातिमुक्ताय ददौ दीक्षां जिनेश्वरः ॥ १९ ॥ युग्मम् ॥ आनन्दाख्यं गृहपति, वाणिज्यग्रामवासिनम् । भगवन् श्रावकीचक्रे - द्वादशव्रतधारिणम् ॥ २० ॥ अङ्गालङ्कारभूतायां, चम्पायां बोधितोऽहर्ता | कुटुम्बी कामदेवाख्यो, बभूव श्रावको गुणी २१ काशीजनपदे वाराणस्यां तु चुलनीपिता । सुरादेवश्च सम्बोध्य जिनेन श्रावकीकृतौ ॥ २२ ॥ पुर्यामालम्भिकायां च कुटुम्व्येष महर्द्धिकः । अर्हता चुल्लशतको बोधितः श्रावकोऽभवत् ॥ २३॥ १ मोक्षगामिने For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ॥ ९५ ॥

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117