Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली भद्र॥ ९३॥
भद्रा सर्वानुवाचैवं, श्रेष्ठिनी गदगदाक्षरम् । तेषामुत्साहमाधातुं, हर्षशाकसमाकुला ॥ ८३ ॥
| महाकाव्यम् यतितव्यममुत्रार्थे, घटितव्यं विशेषतः । प्रमादो न विधातव्यो, भवद्भिर्मोक्षकाइक्षिभिः॥४४॥ त्रिभिविशेषकम्॥
" सर्गः ५ साधुवेषमथादाय, भुवनाधिपतेः पुरः । गोभद्रेभ्याङ्गजौ शालिभद्रधन्याभिधानको ॥ ८५॥
1 ॥ ९३ ॥ उपस्थितौ सपत्नीको, शुशुभाते महौजसौ । मूर्तिमत्कीर्तिभिर्युक्तो, यशोधर्माविवाऽमलौ ॥ सत्सामायिकसत्रस्यो-चारणापूर्वकं विभुः । सर्वेभ्योऽपि ददौ दीक्षां, कामण्यामृतसागरः ॥ उपबृहां ततस्तेषामेवं चक्रे जिनेश्वरः । भो भो धन्याः सुपुण्याश्च, यूयमेव क्षिताविह ॥ यतोऽयं दुस्तरस्ताव-संसारापारनीरधीः । भूयो भूयः समुत्पत्ति-स्तावद भूयिष्ठयोनिषु ॥ ८९ ॥ तावद् दुःखान्यनेकानि, दारुणानि महीतले । यावन्न शुद्धचारित्र-लाभः सम्पद्यते नृणाम् ॥१०॥ सोमश्रीसुन्दरीपद्मा-वत्याद्या नवदीक्षिताः । आर्थिका भगवानार्य-चन्दनायै समाप्र्पयत ॥९१ ॥ प्रणम्य खामीनं भद्रा, श्रेणिको नागरा अपि । प्रमोदकौतुकापूर्णा, ययुः स्वं स्वं निकेतनम्॥ प्रत्यहं राजहंसोधैः, सेव्यमानपदाम्बुजः । दिनानि कतिचित्तत्र, जिनोऽस्थान्मान मोपमः ॥१३॥ परोपकृतयेऽन्यत्र, स्वामि साधुगणान्वितः । विजहार महान्तो हि, परोपकृतिकर्मठाः ॥१४॥ धन्यश्च शालिभद्रश्च, सुधर्मस्वामिसन्निधौ । क्रमादेकादशाङ्गानि, पठतः स्म समाहिती ॥१५॥ कनकावलिरत्नावलि-भद्र-महाभद्र-सर्वतो-भद्राः। प्रतिमा भिक्षुप्रतिमा, दाददशसंख्या निराशंसम्
For Private and Personal Use Only

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117