Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatrth.org
धन्यशाली भद्र॥९२॥
PE महाकाव्यम्
सगं:५ |॥९२॥
कृतार्थों पुण्यवन्तौ च, सुलब्धजनुषाविमौ । विहायैवंविधां लक्ष्मी, गृहीतो यो व्रतश्रियम्॥७॥
अर्हच्छासनमेवैकं, क्षितौ जयति निर्मलम् । एवंविधा महात्मानो, रमन्ते यत्र तखतः ।। ७१ ॥ इति लोकगिरः पुण्याः, शृगवन्तौ श्रोत्रहर्षदाः । पदे पदे प्रतीच्छन्ती, सार्था[U] लोकाक्षताजलीन् ॥ ७२ ॥
जनयन्ती महोत्साहं, भव्यानां धर्मकर्मणि । प्रापतुः श्रेष्टिपुत्रौ तौ, चैत्यं गुणशिलाभिधम् ।। छत्रातिच्छत्रमालोक्य, पुरतस्त्रिजगत्पतेः मुमुदाते भृशमुभौ, चकोगविव शीतगुम् ॥ ७४ ।। भक्त्याथ शिविकाभ्यां तो, सभाववतेरतुः । विमानाभ्यां सदेवीका-वाद्यस्वर्गाधिपाविव ।।७५|| प्रविश्याथोत्तरद्वारा, दत्त्वा तिस्रः प्रदिक्षिणाः । श्रीवीरस्वामिनं श्रेष्ठि-सुतौ भक्त्या प्रणेमतुः ॥७६।। अथ भद्रा पुरस्कृत्य शालिभद्रं सधन्यकम् । तद्भार्याश्वातिसंविग्ना, वीरनाथं व्यजिज्ञपत् ॥ ७७ ॥ भगवन्नेष पुत्रो मे, जामाता चैष पुण्यवान् । युष्मत्पादान्तिके दीक्षां, सकलत्रो जिघृक्षतः ॥ ७४ ॥ तद्भगवन् भवाम्भोधी, कर्णधारोपमो भवान् । दीक्षापोतप्रदानेन सभार्यो तारयत्विमौ ।। ७९ ॥ भगवानप्युवाचैवं, धीरगम्भीरया गिरा । युक्तमेतादृशामेत-द्रे भद्राभिलाषिणाम् ।। ८०॥ सतश्चोत्तरपूर्वस्यां, दिशि सवे ससम्भ्रमम् । त्यक्त्वा शेषानलङ्कारान् केशोद्धरणमादधुः॥ ८१ ॥ स्थूलमुक्ताफलाकारान् वाष्पविन्दन्विमुञ्चती। सहसलक्ष्मणा केशान , प्रतीच्छन्तीव वाससा।।८२॥ १ सुलब्धजन्मानौ.
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117