Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ९७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र शालो महीपालो, महाशालानुजान्वितः । सूनुः प्रसन्नचन्द्रस्य, नरेन्द्रस्य जिनान्तिके ॥ ३८ ॥ पिठरस्य यशोमत्याः सुतं गागलिसंज्ञकम् । भागिनेयं निजे राज्येऽभिषिच्य व्रतमग्रहीत् ॥ ३९ ॥ तमोध्वंसं वितन्वानो, दोषोदयमपक्षिपन् । सद्भव्यजीवरांजीवराजीं च प्रतिबोधयन् ॥ ४० ॥ स्फूरजङ्गामण्डलः प्रातः, स्तूयमानः पुरस्थितैः । अहंपूर्विकया देवैर्जाग्रजयजयारवैः ॥ ४१ ॥ श्रीमद्राजगृहोद्याने, वैभारोदयपर्वते । विहृत्यानेकदेशेपू दियाय जिन भास्करः ॥ ४२ ॥ त्रिभिर्विशेषकम् ॥ श्री शालिभद्रघन्यौ च, विहरन्तौ सहार्हता । आजग्मतुर्मुनी तत्र, तपसा शोषिताङ्गको ॥ ४३ ॥ समवसरण चक्रे देवः सुचारु चतुर्विधैर्जिन पतिरुपाविक्षत्तस्यान्तरे हरिविष्टरे । स नगरजनो ज्ञात्वा तीर्थाधिपागमनं नृपः सपदि समुदागच्छाद्धर्म दिदेश विभुर्द्विधा ॥ ४४ ॥ चतुर्विंशतिकोटीनां हिरण्यस्याधिभूपतिः । त्रयोदशकलत्राणां, महाशतकसंज्ञकः ॥ ४५ ॥ शुद्धसद्धर्मपीयूष पीत्वा गृहपतिः सुधीः । श्रीवीर मुखशीतांशोः, कामं हृटश्वकोरवत् ॥ ४६ ॥ समुत्थाय नमस्कृत्य, निबद्धाञ्जलिसम्पुटः । विनयेन महाभक्त्या, श्रीवीराय व्यजिज्ञपत् ॥ ४७ ॥ त्रिभिर्विशेषकम् ॥ स्वामिनेते यथा धन्य - शालिभद्रातिमुक्तकाः । शालभूपमहाशालो- दायनावनिपादयः ॥ ४८ ॥ लाचलटलिष्टं जरतृणमिव क्षणात् । प्रविहाय वरां लक्ष्मी - भिन्द्रपद्माविडम्बिनीम् ॥ ४९ ॥ १ राजीवं कमलम् For Private and Personal Use Only महाकाव्यम् सर्ग: ५ ॥ ९७ ॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117