Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली भद्र ॥१०॥ विचिन्त्य दधि च स्वान्ते सुसमाहितमानसौ । ऋजुप्रज्ञावनुबिग्नौ तदालोचयतः स्म तो।७८ायुग्मम् प्रणम्य स्वामिनं शालि-भद्रसाधुः कृताञ्जलिः । निजगाद जगन्नाथ, मातृतः पारणं तव ॥ ७९ ॥ Diहाकाव्यम् भविष्यतीति युष्माभिः, कथितं मे पुरा प्रभो ?। आवश्यकी विधायेतः; पर्यटन्तौ गृहे गृहे ।।८०॥ सर्ग:५ स्वामिन्नावां गतौ तत्र, न केनाप्युपलक्षितो। अनासादितमिक्षौ च निर्गतौ तनिकेतनात् ॥ ८१ ॥ JE ||१००॥ आगच्छद्भ्यामिहावाभ्या-मन्तरे व्यतरहधि । काचिद् वृद्धा ततो नाथ!मातृतः पारणा कथम्? ||८२॥ श्रीवर्द्धमानोऽपि हि सर्ववेदी, जगाद तुभ्यं मुनिशालिभद्र? । ददे दधि प्रीतहृदा ययाद्य, धन्याभिधाने(ना)ऽन्यजनौजनित्री इति श्रीधन्यशालिभद्रमहर्षिचरिते निजमातृपुरो जिनधर्मश्रवणकथनव्रतग्रहणमुत्कलनादिगृहीतव्रतभगवत्प्रतिपादितजननीहस्तपारणकाऽनासादिततद्भिक्षकृततद्विषयप्रश्नपर्यन्तश्रीधन्यशालिभद्रवृत्तान्तव्यावर्णनो नाम पञ्चमः परिच्छेदः ॥५॥ १ अन्यजन्मनि पूर्वजन्मनि २ माता। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117