Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarseri Gyanmandie महाकाव्यम् सर्गः ५ ॥९१ ॥ धन्यशाली JE पुरश्चोभयतश्चक्रुः, प्रेक्षणं गायनादयः । सुरसंगीतकं देव-गन्धर्वा इव बन्धुरम् ॥ ५९॥ भद्र पठत्सु यन्दिवृन्देषु, नव्यकाव्यानि यत्नतः। स्वस्ति स्वस्तीति जल्पत्सु, तारतारं द्विजन्मसु॥ ॥९१॥ गायनेष्वपि गायत्सु, पुरतो मधुरस्वरम् । किंनरेविव लोकानां, जन्यत्सु मनोमुदम् ॥ ६१ ॥ | भेरीमाङ्कारनादेधुमधुमधुमितैर्मर्दलस्यातितारै-लाम्लांम्लां कांस्यतालातुलकलतलमोत्तालतालादिनादैः । | निःसंख्यै शङ्खशब्दैः पटुपटहरवैः काहलोच्चैः स्वरैश्च, प्रस्फूजन्तौषिकेषु प्रतिरवफलनाद्रोदसों पूरयत्सु ॥ २ ॥ धन्यस्येभ्यसुतस्य निर्मलमतेः श्रीशालिभद्रस्य च, प्रत्येकं शिविके विमानसदृशौ सद्यः सहस्रं नराः । दिव्यालङ्कृतिधारिणःसमवयोऽवस्थोन्नतत्वान्विता-स्तुष्टास्तुल्यमनोरमांशुकवराः कल्पाः समुचिक्षिपुः६३चतुर्भिःकुल. ततो निजनिजाद गेहा-च्चेलतुव्रतसत्वरौ । मिलितो राजमार्ग चा-लङ्कृते तोरणादिभिः॥ तदा चावधिना ज्ञात्वा, पुत्रनिष्क्रमणोत्सवम् । आगात्तातसुरः प्रीतः, क्रमः सम्यगदृशां ह्ययम् ॥ भुवं गन्धोदकेनासा, सिषेच व्योमसंस्थितः । वृष्टि दशार्द्धवर्णानां पुष्पाणां सर्वतोऽकरोत् ॥६६॥ चेलोत्क्षेपं गन्धवृष्टिं, दीनाराणां प्रवषर्णम् । लोकदारियविच्छेदि, चकार त्रिदशोत्तमः ॥ ६७ ।। तकिङ्कराः पुनर्योनि, ताडयन्ति म दुन्दुभीन् । जुघुषुः साध्वहो साधु, व्रतोत्साहोऽनयोरिति ।। ततोऽनुगम्यमानौ तौ श्रेणिकेन महीभुजा । सहामात्यपुरश्रेष्ठै-इचतुरङ्गवलेन च ॥ ६९ ॥ १ समर्थाः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117