Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र
॥ ८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणिक्यस्वर्णदुर्वर्णव प्रत्रयविराजितम् । देवैराधायि समय- सरणं तत्र तादृशम् ॥ ६७ ॥ प्राचीनद्वारमार्गेण, प्रविश्येह प्रदक्षिणाम् । दत्वा चोपाविशत्सिंहासनं श्रीवीरतीर्थकृत् ॥ ६८ ॥ अत्रान्तरे समागत्यो — द्यानपालेन भूपतिः । विज्ञप्तस्तीर्थनाथस्या- गमनेन प्रमोदिना ॥ ६९ ॥ वित्तीयद्यानपालाय, भूपतिः परितोषिकं । चचाल सपरिवार - स्तीर्थनाथमुपासितुम् ॥ ७० ॥ अन्येऽपि सचिवश्रेष्ठि – प्रमुखाः पुरवासिनः । जिनेन्द्रं वन्दितुं चेलु- र्यथा राजा तथा प्रजाः ७१ इतभ्याङ्गजो धन्यः, शालिभद्रस्वसुः पतिः । ज्येष्ठाया सुन्दरीनाग्न्या, जामाता भूपतेरपि ॥७२ || जगाद सुन्दरीं स्नानसामग्रीं कुरु मे प्रिये । गच्छामो वन्दितुं येन श्रीवीरजिननायकम् ॥ ७३ ॥ युग्मम् ॥ सम्पाद्य नानसामग्री, समग्रामपि सुन्दरी । अभ्यङ्गं कर्तुमारेभे, धन्यस्य स्वयमेव सा ॥ ७४ ॥ लक्षपाकादिना तैले-नाभ्यां मृदुपाणिका । सा यावत्पृष्ठिदेशेऽस्य, विधत्ते स्मातियत्नतः ॥ ७५ ॥ तावन्निपेतुरक्षिभ्यां कवोष्णा बिन्दवोऽम्बुनः । ततो निरूपयामासो- परिष्टादिभ्यनन्दनः ॥ ७६ ॥ हा प्रिये किमिदं कोऽपि, किमाज्ञां कुरुते न ते । किम्वा त्वां विप्रियं कोऽपि, ब्रूते परिजनादि हि (बु) मात्रा स्वस्रा च जामेय्या, यद्युक्ता परुषं प्रिये । तत्क्षन्तव्यं त्वयैवेह, लोकस्यैषा स्थितिर्यतः ७८ इत्युक्ते तेन साऽवोच - नाथ मे कुरुते वचः । परीवारजनः सर्वो, न मां कोऽप्यपभाषते ॥ ७९ ॥ १ दुर्वर्णरूप्यम् २ ददर्श २ भगिनी पुत्र्या
For Private and Personal Use Only
महाकाव्यम् सर्ग: ५
॥ ८४ ॥

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117