Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धन्यशाली भद्र
महाकाव्यम्
सर्गः ५ ॥८७॥
नृपतिर्मन्त्रिसामन्त-श्रेष्ठिप्रमुखनागरैः । युक्तो नानाविधप्राज्य-यानारूढश्चलन् पथि ॥ ६ ॥ छत्रत्रितयमालोक्य, पुरो जिनवरोपरि । त्रैलोक्योपरिवर्तित्वं, प्रख्यापयदिव प्रभोः॥७॥ मुमुदे सपरीवारो, यानेभ्योऽवततार च । क्रमेण प्राप समव-मृतिद्वारं नरेश्वरः ॥८॥त्रिभिर्विशेषकम् कृपाणं तत्र तत्याज, पादुके छत्रमुन्नतम् । नृपश्चामरयोईन्वं, किरीटं चोत्तमाङ्गतः ॥ ९॥ पविशन्नुत्तरद्वारा, समालोके जगत्प्रभोः । स्वमूर्द्धन्यञ्जलिं बध्ध्वा, ननाम नरपुङ्गवः ॥ १० ॥ ततः प्रदक्षिणां दत्त्वा, प्रणम्य जगदीश्वरं । निषसाद नृपः पूर्वोत्तरस्यां दिशि भूतले ॥ ११ ॥ अन्येऽपीन्द्रादयः सर्वे, यथास्थानमुपाविशन् । ज्योत्स्ना प्रिया इवास्येन्दु, वीक्षमाणा जिनेशितुः १२ अथ योजनगामिन्या, वाण्या सर्वाङ्गितुल्यया । पीयूवमिव वर्षन्त्या, प्रारेभे देशनां प्रभुः॥ १३ ॥ एकेन्द्रियादिजीवेषु, भ्रमतामिह देहिनाम् । अनन्तं कालमश्रान्तं, नरत्वमतिदुर्लभम् ।। १४ ॥ मनुजत्वेऽपि सम्प्राप्ते, क्षेत्रमार्य सुदुर्लभम् । जन्नना यदलङ्कार्य-मार्यवयर्जिनादिभिः ॥ ९५॥ आर्यक्षेत्रसमुत्पत्ता-वपि जातिर्दुरासदा । महाप्रभावरत्नानां क्षिप्तौ वानिरिवोत्तमा ॥ १६ ॥ जातावपि कुलं श्रेयः श्रेयोयोग्यं सुदुर्लभम् । जगद्वित्तेन येनास्याः सोरभं यात्यवन्द्यताम् ॥ १७॥ कुलेप्यक्षतपश्चाक्ष-भावः पुण्यैरवाप्यते । यत्राकृतिर्गुणास्तत्रे-त्युक्तः सदगुणमन्दिरम् ॥१८॥ १ चकोराः २ उत्तमम् ३ धर्मयोग्यम् ४ जाते.
For Private and Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117