Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ८६ ॥ www.kobatirth.org ततस्ताः प्रत्युवाचैवं, श्रीमानिभ्याङ्गजः सुधीः । सुन्दर्यः श्रूयतां वाक्यं, सुस्थीभूय क्षणं मम ॥ ९३ ॥ युष्मन्नर्मवचोऽप्येत - तत्त्वमित्यहमात्तवान् । औषधं हि तदेवेह, येन व्याधिः प्रशाम्यति ॥ ९४ ॥ तथा स्त्रियः श्रचापि विद्युतोऽपि हि चञ्चलाः । यद्यात्मना न मुच्यन्ते मुच्यते च तदा स्वयम् तदेतासां परित्यागा - दीक्षां निर्वाणकारिणीम् । आददानस्य कीदृग्मे — शो हन्त भविष्यति ।। कल्मषस्यैकमित्राणि, श्रेयश्चैकवैरिणः, दुर्गतेश्चैकवर्त्तन्यैः । कामभोगा इमे ध्रुवम् ॥ ९६ ॥ विहाय तदमून पापां - रिछत्वा मोहमहातरुम् । क्लेशजालमहाव्याधि- परमौषधसन्निभान् ॥९७॥ श्रयध्वमधुना सार्द्धं, मया यूयं महाव्रतान् । कुलधर्मः कुलास्त्रीणां पतिवृत्तानुवर्त्तनम् ||१८|| युग्मं ॥ पीत्वा पतिमुखाम्भोजा - इचो मधुरसं शुभं । तुतुषुर्म जुलालायाः, प्रियाभूङ्गाङ्गना इव ॥ २९ ॥ मूर्द्धन्यञ्जलिसंश्लेष, कृत्वोदुर्विनयेन ताः । आज्ञां स्वामिन्विधास्यामो भवदीयामसंशयम् ॥१००॥ सम्बोध्येति प्रियाः स्नात्वा कृतकौतुकमङ्गलः । रथं सज्जं विधत्तेत्यादिदेशासौ नियुक्तकान् ॥ १ ॥ तदैव शालिभद्राय, सन्दिदेश निजैर्नरैः । वैभारभूधरे धन्य-चैत्ये गुणशिलाभिधे ॥ २ ॥ श्री वीरचरणाम्भोजं, वन्दितुं प्रचलत्यसौ । अधिरुह्य रथं शीघ्रं तत्त्वमागच्छ सम्प्रति ||३|| युग्मम् || ततो धन्यः समारूढो, रथं श्वेततुरङ्गमम् । सौम्यमूर्त्तिश्चचालाथ, साक्षादिव कलानिधिः ॥ ४ ॥ शालिभद्रः स्फुरत्तेजा, नीलाइवैरुपशोभितम् । चारुस्यन्दनमारुह्य चचलार्कश्रियं दधत् ॥ ५ ॥ पापस्य २ वर्तनी मार्गः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्ग: ५ ॥ ८६ ॥

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117