Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
महाकाव्यम् सगे:५
॥८१॥
॥
यतः-महाव्रतानि तुगानि, वोढव्यानि निरन्तरम् । पश्च मेरुपमान्यत्र, नृक्षेत्रेणेव, साधुना ॥ २६ ॥ रजनीभोजनत्याग-व्रतं षष्ठमपि स्फुटम् । मानुषोत्तरवत्तेन, धार्य तेषां वृ(व)तेः समम् ॥ २७॥ तथा संयमदेहस्य, मातृवद्वत्स वत्सलाः । पालनीयाः सदेवास्मिन् , बादं समितिगुप्तयः ॥ २८॥ निर्ममत्वं स्वदेहेऽपि, कर्त्तव्यमिह संततं । सर्वदा स्वपनं भूमो, यावजीवममन्जनम् ॥ २९ ॥ द्विचत्वारिंशता भिक्षा-दोषैः शश्वदक्षितः। प्राणयात्रनिमित्तं च, ग्राह्यः पिण्डोऽपि साधुभिः।। कदाचित्याप्यते सोपि, कदाचित्परमन्दिरे । न प्राप्यते ततश्चेतो-म्लानिः कार्या कदापि न ॥३१॥ केशोद्धरणमाधेयं, मासाद्याः प्रतिमास्तथा । षष्ठाष्टमादिकं कार्य, तपश्चात्रातिदुष्करम् ॥ ३२ ॥ इति दुष्करता वत्स, व्रतस्य प्रतिपादिता । जिनाधीऔरती धम्मै, गृहस्थोचितमाचर ॥ ३३ ॥ पुत्रः-कातराणामिदं मातदुष्करं सर्वमेव हि । निःस्पृहाणां निजाङ्गेऽपि, धैर्योद्यमवतां न तु ॥ ३४॥ तथा-समुत्तुङ्गतया ताव-द्रारोहः सुराचलः । गुरुतागाधताभ्यां च, दुर्लङ्घयस्तावदम्बुधिः ॥ ३५ ॥ तावन्मातुमिदं व्योम, विस्तीर्णत्वान्न शक्यते । पार्यते तावदेवाप्तुं, पर्यन्तो नावनेरपि ॥ ३६ ॥ दुर्भदस्तावदेवात्र, कर्मग्रन्धिरपि स्फुटं । यावन्नारभ्यते धीरे-नरैरक्षोभ्यमानसः ॥ ३७॥ तस्माद् व्रतविधौ मात-नुष्करत्वं न मे हृदि । धैर्यावलम्यननोचैः, किमपि प्रतिभासते ॥ ३८ ॥ तन्मातरनुजानीहि, मामितो व्रतहेतवे । भवावासाद्विभेम्यस्मिं, पावकादिव केसरी ॥ ३९ ॥ १ अहम्
مقاليد الاستقبالیحاتناوال
For Private and Personal Use Only

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117