Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली भद्र॥ ७४॥
महाकाव्यम्
सर्गः४ ॥ ७४॥
साकाoयापODow
हावतंसशोभायै, नृपागममहोत्सवे। आरुरोहाङ्गजाहत्य, श्रेष्ठिनी षष्ठभूमिकाम्।४५॥त्रिभिर्विशेषकम् आगच्छन्ती समालोचय, शालिभद्रःखमातरम् । सम्मुखीनां समुत्तस्थौ, बिनीता हि कुलोद्भवाः ।। प्रणम्य चरणौ तस्याः, स प्रोचे रचिताञ्जलिः । मेघगम्भीरवाग्मातः, किमागमनकारणम् ।। ४७॥ चतुर्थी भूमिमागच्छ, वत्साऽतुच्छमतेऽधुना । श्रेणिकं तत्र पश्येति, जगाद जननी सुतम् ॥४८॥ समर्घ वा महार्घ वा, जानास्यम्ब त्वमेव हि । करिष्ये किमहं तत्रे-त्युवाच जननी स तु ।। ४९ ॥ शालिभद्रं ततो भद्रा, प्रत्युवाच प्रियम्बदा । क्रेतव्यं विस्तु नो किश्चि-त्तद्वत्स खस्थमानस ॥५०॥ स्वाम्यसो भवतोऽन्येषा-मप्यागात्तव मन्दिरम् । श्रेणकः सद्गुणश्रेणि-स्त्वद्दर्शनकुतृहली ॥५१॥ ततस्तद्वचनं श्रुत्वा, शालिभद्रो व्यचिन्तयत् । ममापीहाऽपरःस्वामो-त्यश्रुतं श्रूयते वचः ॥५२॥ अथवाऽकृतसम्पूर्ण-धर्माणां जन्मिनामिह । प्राप्तायां भोगसम्पत्ता-वपि स्यात्परतन्त्रता ॥ ५३ ॥ तस्मादस्मादृशां काम-भोगजम्यालसङ्गिनाम् । युक्ताऽन्यतन्त्रता गर्ता शुकराणामिवाऽवनौ ॥ ५४ ॥
अत एव महात्मानो, मुनयो भोगसम्पदः । विहाय जगृहुर्दीक्षां, सर्वदुःखक्षयावहाम् ॥ ५५॥ तमीभिरलं भौगै- गिभोगोपमैर्मम । ग्रहीष्यामि व्रतं तृर्ण, श्रीवीरस्वामिसन्निधौ ॥५६॥ एवमत्यन्तसंवेग-भावितात्मा महामनाः । स मातुरुपरोधेना-वतरीतुं प्रचक्रमे ।। ५७॥ १ जम्बालः पङ्कः
For Private and Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117