Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्पशाली भद्र॥७२॥ महाकाव्यम् | सर्गः४ JB७२॥ اقفا فيفيالكافيخاف الليالي الاوفيلمبردار اور बन्दकः स्यादगारी चे-दथापि यतिपुङ्गवः । तस्यापि भूमिकौचित्या-दनुत्कलमिदं भवेत् ॥ १९॥ कृतश्रीतीर्थनाथार्चा-स्नानार्चाचैत्यवन्दनः। धन्योऽहमिति मन्वान-श्चैत्यतो निरगान्नृपः ॥ २० ॥ सपरिवारमामन्त्र्य, तदेवादरतः स्वयम् । उपाधीशदुर्वीशं. भद्रा भोजनमण्डपे ॥ २१ ॥ तत्र तावत्समानीत-मादितश्चर्वणं प्रभोः । रूप्यकच्चोलकेपूच्चैः, कृत्वा नानाविधं बहु ॥ २२ ।। नालिकेरीफलास्थूला-चिरन्तनदलोत्करान् । चारुकर्पूरसन्मिश्र-खण्डपिण्डदलावली ॥ २३ ।। पक्कदाडिमबीजानि, राजादनफलानि च । रसाढ्या मृदुमृवीकाः, काव्यमाला इवोज्ज्वलाः ॥ २४ ॥ ईदग्विधं चर्वणीय-मन्यदप्युपढौकितम् । सर्वेभ्योऽपि यथोचित्यं, ददौ तत्पृथिवीपतिः ॥ २५ ॥ सुसंस्कृतेक्षुखर्जूर-नारङ्गाम्रफलादिकम् । भूयिष्ठ श्रेष्ठिनी श्रेष्ठ, ततश्चोष्यमढौकयत् ।। २६ ॥ सा पक्वशर्करोत्पन्नं, चातुर्जातकसम्भृतम् । बुभुक्षोद्दीपनं तीक्ष्णं, ततो लेखमनाययत् ।। २७ ॥ अशोकवत्तिकासेवा-खण्डखाचकमोदकान् ।घृतपूर्णाश्च सुस्निग्धान, फेणिकाः सुकुमारिकाः॥२८॥ इत्यादिकं च पक्वान्नं, नानाभेदं प्रभूतशः । ततश्चानाययामास, श्रेष्ठिन्यौदार्यशालिनी ॥ २९ ॥ ततः सूपोदनं निस्त्वक, वरान् कलमतन्दुलान् । सद्गन्धं शारदं सपि नाशालनकानि च ॥३०॥ अनेकद्रव्यसंयोग-निष्पादितमनोहरा । उपनीता ततः पेया, परिणामविधायिनी ॥ ३१ ॥ भाजनान्यपनीतानि, ततो दक्षिणतः स्थिते । हस्तप्रक्षालनं चक्रुः, श्रेणिकाद्याः पतद्गृहे ॥ ३२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117