Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ७१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः प्रतिक्रामति साधुरीय, श्राद्धोऽपि वा यद्भणितं श्रुतेऽदः । श्रीचैत्यसाध्वालय भक्तपान - कृत्येष्विहेय, परिशोधयन्ति ।। शक्रस्तवं पठेदादौ, ततोऽभ्युत्थाय संयतः । पादयोर्जिनमुद्रांच, योगमुद्रां च हस्तयोः ॥ ७ ॥ विधाय सूत्रमाकृष्य, चैत्यवन्दनसंज्ञितम् । कायोत्सर्ग ततः कुर्यान्नमस्कारं च चिन्तयेत् ॥ ८ ॥ परमेष्ठिस्तुतिं दत्त्वा विम्वनाथस्तुतिं ततः । लोकोद्योतकरं ब्रूयात्कायोत्सर्गस्तुति ततः ॥ ९ ॥ ज्ञानस्तवं समाकृष्य, कुर्यादुत्सर्गमाहतः । चिन्तयेच नमस्कारं स्तुतिं दद्याच्छुतस्य तु ॥ १० ॥ सिद्धस्तवेsपि सर्गः, स्तुतिश्च परमेष्टिषु । वैयावृत्यकरादेश्व स्तुतिः शक्रस्तवस्तथा ॥ ११ ॥ एतेनैव प्रकारेण, पुनरावर्त्य वन्दयेत् । सर्वचैत्य यतीन्नत्वा, स्तोत्रं पठति सादरम् ॥ १२ ॥ शक्रस्तवं पुनर्भक्त्या, ततः पठति पञ्चमम् । प्रणिधानं ततः कुर्याद्भवाशंसा विवर्जितः ॥ १३ ॥ मोक्षाशंसा तु यश्नोक्ता, निदानं बोधिलाभवत् । पूर्वसूरिभिराख्याता, सामाचारीयमीदृशी ॥ १४ ॥ न निषिद्धा च गीतार्थ-राश्रिता व बहुश्रुतैः । निरवद्या ततो मान-मन्येषामपि देहिनाम् ॥ १५ ॥ फलमेतस्य सर्वस्य, मोक्ष एव न चेदसौ । स्वर्भोगाः सुकुले जातिः प्रव्रज्या मोक्ष एव तु ॥ इह लोकेऽपि चैतस्य फलमाहुर्मनीषिणः । राजतस्करवयादेर्न हानिरुपजायते ॥ १७ ॥ पूज्यः सतां मतो राज्ञां भोगी स्वामी च सम्पदाम् । पुत्रदारप्रियो नित्यं श्रेष्ठकर्मातुशीलकः ॥ १८ ॥ रं प्रमाणम् १६ ॥ For Private and Personal Use Only महाकाव्यम् सगः ४ ॥ ७१ ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117