Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
महाकाव्यम् सर्गः४
वितेनिरे तत्र विचित्रवस्त्रै-वितानमालाः पुरुषैः समन्तात् । तथा यथा नैव बभूव भूनी, प्रभाकरस्यापि करप्रचारः धन्यशाली 36
| प्रत्यापणं तोरणमौलिलोल-माणिक्यधामास्ततमःप्रचारम् । अलक्षिताहाक्षगदाविशेषं, केचित्पचक्रुर्वरहदृशोभाम् भद्र
भृङ्गाः क्वणन्तो मधुरं नितान्तमुन्निद्रसत्पुष्पगृहाणि भेजुः । तथा यथा गीतमृदा वेणु-वीणास्वनानाममवद्धिलोपः॥६६॥ ॥६ ॥ दन्दऽह्यमानागुरुचन्द्रसान्द्र-धूमैःसुगन्धीकृतराजमार्गाः।क्वाप्यन्तरन्तः शुभधूपघट्योऽ-स्थाप्यन्त संस्थाननितान्तसुस्थाः॥
स आपणो नास्ति न यत्र तोरणः, स तोरणो नास्ति न यत्र पुत्रिकाः ।
ता पुत्रिका नैव न या विरेजिरे, स्त्रियः सचित्ता इव चाम्यौवनाः ॥ ६८ ॥ तयौवनं नास्ति न यत्र रूपं, रूपं न तद्यत्सुभगत्वहीनम् । सौभाग्यमप्यस्ति न तद्यदत्र, मनो न यूनां हरते नितान्तम्
इति विधाप्य नृपाध्वपरिस्कियां, जनमनाकुमुदाकरचन्द्रिकाम् ।
गृहमपि द्रुतमेव हि भद्रया, प्रविधे कमनीयतमं श्रिया ॥ ७० ॥ तथाहि-विशालगोपुरद्वार-बद्धवन्दनमालिकम् । नीलाम्भोरुहसच्छिन्न-पूर्णकुम्भोपशोभितम् ७१ विशालैनिर्मलेलोक-लोचनानन्ददायिभिः । चञ्चच्चन्द्रोदयैः कान्तं, सान्द्रेश्चन्द्रोदयैरिव ।। ७२ ।। लम्बमानोल्लसत्कान्तिसन्मुक्ताफलमालिकम् । विकस्वरसुगन्धाढ्य कुसुमस्रङमनोहरम् ॥ ७३ ॥ चारूमुक्ताफलश्रेणी-स्वस्तिकालकृताङ्गणम् । सुगन्धद्रव्यनिष्पन्न-धूपधूमौघवासितम् ॥ ७४ ॥ १ उल्लोचश्रेणयः २ बाहुल्येन
For Private and Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117