Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली 57 भूयोऽपि तन्मुखेनैव, नृपो भद्रामभानयत् । यद्येवं गृहमप्येत्य, पश्यामि तत्र नन्दनम् ॥ ५३ ॥
महाकाव्यम् भद्रभद्रोवाच कृतोऽयं मे, प्रसादो भूभुजा महान् । केवलं कतिचित्स्वामी, वासराणि प्रतीक्षताम् ५४
सर्गः ४ शोभां राजपथादीनां, यावन्निवर्तयाम्यहम् । सामग्री च गृहे यावत्प्रभोरागमनोचिताम् ॥ ५५ ॥ J६ ॥ ५९॥ ततोऽभ्युपगते राज्ञा, तथाऽऽज्ञाप्यन्त पुरुषाः। कुरुध्वमानृपागारा-च्छोभा यावद् गृहं मम ५६ ततः केचिन्नरा मार्ग, तृणकाष्टोपलोज्झितम् । जन्मोत्सवे जिनेन्द्राणां, चक्रुर्वायुकुमारवत् ॥ ५७ ॥ विरजीचक्रिरे केचि-द्राजमार्ग समन्ततः । वाचंयमाः कुशाग्रीय-धियो भव्यमनो यथा ।५८
सद्गन्धोदकपूरेण, सिषिचुः केऽपि भूतलम् । जिनज्ञानोत्सवे मेघ-कुमारा इव सर्वतः । ५९ । अभ्युनतस्तम्भशिरोनिविष्ट-विशिष्ट काष्ठावलिसत्प्रतिष्ठाः।आच्छादिताश्वारूविचित्र भक्ति-वस्त्रैः समन्तादरवेदिकान्ताः सदविक्षेपसहावभाव-प्रनृत्यमानाद्भुतपण्ययोषाः । गुञ्जन्मृदङ्गोधुरनादपूर्णा, गन्धर्वमन्द्रध्वनिगीतरम्याः। ६१ ।
मचातिमञ्चा विवुधोपशाभिता-काशिरे राजपथेऽन्तरान्तरा । दिवौकसां प्रेक्षणमण्डपा ध्रुवं, समागताः स्वर्गपुरादिलातलम् ॥३२त्रिभिर्विशेषकम् । स्थूलातिवृत्तामलमोक्तिकस्रजः, प्रलम्बमानाः कचिदन्तरान्तरा।
नक्षत्रमाला इव भास्वरा वभुः, पुरः श्रियं द्रष्टुमिवागता दिवः ॥ ६३ ॥ १ आगत्य २ स्वीकृते ३ साधवः ४ तीक्ष्यबुद्धयः ५ दीप्तिमत्यः
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117