Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandie पन्यशाली भद्र॥६३॥ DEमहाकाव्यम् सर्गः४ Jel॥६३॥ Twww एवमन्यानि पण्यानि, निचीयन्तेतरां कचित् । कानिचित्कापि गोप्यन्ते, प्रदीयन्ते च कानिचित् १०० इत्येवमादिभिः पण्यैः, संयुक्तामादिभूमिकाम् । वीक्षमाणः क्षमानाथः, पण्यवीथीमिवायताम् ॥१॥ बैडूर्यमणिसोपामां, द्वितीयामय भूमिकाम् । सुखेनाध्यारुरोहोचैर्गजेन्द्रोऽधित्यकामिव ॥२॥ दास्यो दासास्तथा कर्म-कर्यः कर्मकरा अपि । पिबन्तः केऽपि पानीयं, कुर्वाणाः केऽपि भोजनम् ॥३॥ भुक्त्वा पीत्वा गवाक्षेषु, स्वपन्तः केऽपि केचन । इतस्ततो वितन्वाना, एहिरे याहिराः क्रियाः ॥४॥ स्वेच्छया केऽपि वलान्तः, प्रोदामा इव वाजिनः । तुष्टचिताः सुपुष्टाङ्गाः, प्रेक्ष्यन्ते तत्र भूभुजाः ॥२॥ त्रिभिविशेषकम् ततः शोणमणीं दृष्ट्वा, रोहणश्रेणिकां भुवम् । तृतीयामारुरोहासो, विस्मयोत्फुल्ललोचनः ॥६॥ शास्त्रार्थनिपुणास्तत्र, सूपकारा बुधा इव । चक्रू रसवतीमेदान, धृत्तिग्रन्थानिवोज्ज्वलान् ॥७॥ सुगन्धिश्वेतसच्छालि-दालिप्रभृतिभोजनम् । प्राज्यमाहादित स्वान्त, निर्ममुः केऽपि बल्लेवाः ॥८॥ विशालान्यैशलानच्छा-खण्डान्मण्डकानपि । क्वचिन्निर्मापयामासु-श्चन्द्रमण्डलसन्निभान् ॥९॥ व्यञ्जनानि रसायानि, विनिर्माय प्रभूतशः। केऽपि सञ्चस्करुः क्वापि, काव्यानि कवयो यथा ।१०। हैयङ्गवीनहविषा परिपच्य केचित्, पक्वान्नभेदनिकरान्विदधुर्विचिवान् । केचिन्मनोनयनमोदकमोदकांश्च, बद्धोत्करान् हिमगिरेरिव-चारुकूटान् ॥ ११ ॥ १ पर्वतस्योपरितनी भूमीम् २ टीकाग्रन्थान् ३ सूदाः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117