Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi बन्यशाली भद्र॥ ६१॥ महाकाव्यम् सर्गः ४ JE||६१॥ इत्थं विचित्रभङ्गीभिरलार्य निजं गृहम् । भद्रा प्रेषीपाहत्यै, प्रधानपुरुषामिजान् ॥ ७५॥ गत्वा राजकुलं स्थित्वा, पुरतः पृथिवीपतेः। बद्धाञ्जलिपुटाः प्रोचुः, सादरं विनयेन ते ॥ ७६ ॥ नाथोचितपरीवारः, शालिभद्रगृहाङ्गणम् । प्रसद्यालकुरु स्वाइघि-पजैरमलेरलम् ।। ७७ ॥ ततः श्वेतं चतुर्दन्तं, गज सेचनकाभिधम् । विहितस्फार शृङ्गारो-ऽधिरूढश्चेल्लणान्वितः ॥ ७८ ।। अभ्रमूवल्लभाध्यासि-शचीसखशचीपतेः। भृशं विभ्रममाब्रिन-च्चचाल श्रेणिको नृपः ॥७९॥युग्मम्। ततोऽभयकुमाराद्याः, कियन्तोऽपि तमन्वयुः । मन्त्रिणस्तुरगारूढाः, सामानिकसुरा इव ।। ८० ।। स्वसिंहद्वारमारभ्य, यावद्भद्रानिकेतनम् । रमणीयतया साक्षात्, स्वर्गदेशमिव च्युतम् ।। ८१ ।। चक्षुर्मनाश्रुतिघ्राण-शरीराहादकारिणम् । विसिमियेतरां राज-मार्गमालोकयन्नृपः ॥८॥युग्मम् दर्शयन्मार्गविच्छित्ति-र्यभाषे चेल्लाणां नृपः । पश्य प्रिये वणिक्पल्या, वैभवं पुण्यसम्भृतम् ।।८।। नृपः पश्यन्ननेकानि, कौतुकानि पदे पदे । शालिभद्रगृहदारं, प्रापच्छूिततोरणम् ॥ ८४ ।। ध्यक्षताज्यसम्पूर्ण-पात्रसन्दर्शनादिना । चक्रिरे भद्रया तत्र, मानल्यान्यवनीपतेः॥ ८॥ अत्यन्तोसुक्मातङ्गान् , जामानिव पर्वतान् । विशन्नथ महीनाथो, ददर्शोभयपार्श्वयोः ।। ८६ ॥ काम्बोजादीन्विचित्राङ्गा-मार्तण्ड तुरगोपमान । कचिनितर्वर्णयामास, नृपस्तुझांस्तुरनमान् ॥ ८७ ॥ १ ऐरावणारूडेन्द्राणीसहितेन्द्रस्य. २ मार्गरचनाः. ३ ददर्श. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117