Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः३ ॥ ४६॥ मदुक्तं यदि जानीथ, ज्ञास्यते च तदा ध्रुवम् । इत्युक्त्वा सापठसूर्ण-मिति पण्डितमानिनी ॥१६॥ धन्यशाली ब्रूतो धान्यविशेषपङ्कजभ्रुवौ कस्तीवपिडाकरो, भाषन्ते च महिमहामिह भिदः कीदृग्नपो दुर्जयः। भद्र श्लेषे धातुरभाणिको जलचरोविःषद्यदोषस्तथा, वक्त्याख्यातिकमादिमं च वचनं किम्वर्तमानाश्रित।। ॥४६॥ गतं पुनर्गतं प्रत्या-गतं प्रश्नोत्तरं ह्यदः । व्यक्तव वर्तते नाथ ततालीति ततातनी ॥ १८ ॥ : ईदृशानी विदन्त्येवा ऽस्मदीया गोदुहोऽपि हि । किं बमोतः प्रतीतैव प्रियाते तलिकावली ॥१९॥ कर्णाञ्जलिपुटैः पीत्वा स्वभर्तुर्वचनामृतम् । प्रमोदपूर्णचित्तास्ता स्तिस्रोऽपि मधुरस्वरम् ॥ २० ॥ विनयेनाञ्जलिं वध्वा प्रोचु युगपदेव तं। किमपि त्वमपि स्वामिन् पठ प्राज्ञशिरोमणे ॥२१।।युग्मम् ततस्तद्वचसा सोपि प्रोन्मीलनीतभाकुरः। सुवर्णमृदुदुर्भेदं प्रश्नोत्तरमदोपठत् ॥ २२ ॥ लोकेन प्रार्थ्यते का जगति निगदितः कोमहीरुद्विशेषः, किं वा रूपं स्त्रियां सौ भवति ननु तदः शब्दशास्त्रप्रसिद्ध । कः शब्दो भर्तृवाची परगुणनुतिभिः के प्रहृष्यन्ति चित्ते, ध्यातव्याः के गदौघप्रशमनपरमेष्टिष्वहो पञ्चमाः स्युः ॥२३॥ Dबियस्तं दिः समस्तं च प्रश्नोत्तरमिदं प्रियाः । ताततश्चेति रूपेह प्रस्फुटैव ततीवली ॥ २४ ॥ |प्रश्नोत्तरमिदं श्रुत्वा चिन्तयन्त्यो मुहुर्मुहुः । तास्तिस्रोऽपि क्षणं चक्रुः, मिथो मुखनिरीक्षणम् ॥ २५ ॥ स्थित्वा मनाक विहस्योचुः, सर्वायुगपदेव ताः । नूनमात्मानुरूपास्ते, नाथेष्टा इह साधवः ॥ २६ ॥ एवं प्रकारैर्विविधैबिनो दैविचक्षणाभिःसहधर्मिणीभिः।क्रीडनसाविभ्यसुतःसुखेन, मुदात्यनेषीत्कतिचिदिनानि ॥२७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117