Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् सर्गः ३ कस्य कस्य न जायन्ते, संसारे विपदोऽथवा । किन्तु कार्यः स्ववन्धूना-मुपकारो महात्मभिः ॥७८॥ तदहो किं ममानेन, धनेन बहुनाऽपि हि । नोपयोगं प्रयात्युच्चैः, स्वबन्धूनामपीह यत् ॥ ७९ ॥ विमृश्येति झगित्येव, प्रतिहारं समादिशत् । भो भो वृद्धयुगं तिष्ठ-त्युपविष्टं गृहान्तिके ॥८॥ स्नपयित्वाऽऽदरेणैत-ड्रोजयित्वा विशेषतः । परिधाप्य सुवस्त्राणि, समानय ममान्तिकम् ॥८१॥ तं प्रणम्य प्रतीहारो, विनिर्गत्य गृहाहहिः । स्वर्णदण्डकरः शीघ्र, गत्वा ताविदमब्रवीत् ॥ ८२ ।। जामाता नृपतेरेष, युवामाकारयत्यतः । समागच्छतमुत्थाय, प्रत्यासन्नं गृहान्तरम् ॥ ८३ ॥ कान्दिशिको चकम्पाते, तद्वचःश्रवणाच तौ। आपद्गता हि पश्यन्ति, सर्वतो व्यसनोदयम् ॥८४॥ चिन्तयामासतुश्चैव-महो नौ मन्दपुण्यता । विदेशागमनेऽप्येवं, रति यन्न लभावहे ।। ८५ ॥ चिन्तयन्ताविति प्रोचे, प्रतिहारो महामनाः । आर्यों मा कुरुतां भीति, प्रीत्या हाययति घसौ ॥८६॥ ततः क्षणं समाश्वस्य, तद्वाक्यश्रवणादिमौ । मन्दं मन्दं समं तेन, गृहाभ्यन्तरमीयतुः ॥ ८७॥ स्नापितो भोजितौ तेन, वितीर्य वरवाससी । उपधन्यं समानीया-सने तावुपवेशितौ ।। ८८ ॥ ततस्तावब्रवीद्धन्यः, सुधामधुरया गिरा । आर्यों कुतः समायातो, जानीतो वेह कञ्चन ॥ ८९॥ ततस्तायुचतुः श्रीमन् , सुप्रतिष्ठपुरादिह । अचैवावां समायाती, जानीतो(वो)ऽत्र न कश्चन ॥ ९॥ सभायामिह किं कोऽपि, दृष्टपूर्वोऽस्ति वामिति । उक्त धन्येन साकृतं, चिरं संवीक्ष्य सस्पृहम् ९१ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117