Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली महाकाव्यम् Bal सर्ग:३ JE|| ५२॥ ॥५२॥ धनिना जन्तयन्नेव, बाप्पप्लुतविलाधन । दुर्दशेयं महाका गृहेऽस्माकं, त वृद्धाऽवोचल्लघुः पुत्रो, ममासीत्पश्चमो गुणी । धन्य इत्याख्यया तस्या-नुरूपो लक्ष्यते भवान् ॥१२॥ अथासावासनं मुक्त्वा, पपात पितृपादयोः। यत्सर्वाभरणेभ्योऽपि, विनयो भूषणं परम् ॥ ९३ ॥ धनिनां सुखिनामेषां, त्वया रे दैव निर्दय । ईदृशी दुर्दशा कष्टां, कुर्वता किमुगर्जितम् ।।९४ ॥ इतिसंचिन्तयन्नेव, बापप्लुतविलोचनः । जगाद जननीं धन्यः, सखेदो गद्दाक्षरम् ॥९५||युग्मम्।। सुप्रतिष्ठपुरस्थानां, भवतां तादृशे धने । दुर्दशेयं महाकष्टा, मातर्निपतिता कथम् ॥ ९६ ॥ माता प्राह श्रियः पुसां, जायन्ते वत्स पुण्यतः। आविर्भूते गृहेऽस्माकं, तदा पुण्यवति त्वयि ॥२७॥ निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः । संश्रिता गृहमस्माक-महंपूविकया श्रियः ॥१८॥ भवति प्रोषिते वत्स, प्रोषिताः सम्पदोऽपि हि । रवी क्षेत्रान्तरं प्राप्ते, तद्भासः किमिहासते ॥१९॥ किश्चिञ्चौरई किश्चिद्, व्यवहारे च विप्लुतं । किञ्चित्पण्याङ्गनायूता-सक्तैः पुत्रैविनाशितम्॥२०॥ ज्येष्ठपुत्रापराधात्स्वं, किश्चिद्राजकुले गतं । एक सर्वस्वनाशेन, दुर्दशेयमजायत ॥१॥ ततश्च विभवाभावा-रपुरे तत्र पराभवः । प्रावृतत्प्राकृतेभ्योऽपि, दारियं ह्यापदां पदम् ॥ २॥ न स्थातुं शक्यते तत्र, क्षणमात्रं ततो वयं । सकुटुम्या इहायाताः, पुण्यदृष्टो भवानपि ॥ ३॥ धन्यस्ततो जगादेवं, भ्रातरः काम्ब ते मम । वर्तन्ते सह पत्नीभिः-र्धनचन्द्रादयोऽधुना ॥४॥ १ सामान्यजनेभ्यः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117