Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ५३ ॥ www.kobatirth.org उवाच जननी वत्स, सोदराणामपि त्वया । ग्राह्यं तेषां न नामापि, कर्मणा वैरिणो हि ते ॥५॥ मातर्यपि ते वैरं वहत्यज्ञतया मयि । तथापि न मया कार्यो, रोषस्तेध्विति सोऽभ्यधात् ॥६॥ ततः सा चिन्तयामास, भुव्यहो महदन्तरं । यस्मादेकोदरोत्पन्ना एकत्रैव प्रवर्द्धिताः ॥ ७ ॥ एके कुटिलतोपेता, अपरे सरलाः पुनः । जायन्ते स्वप्रकृत्यैव वदर्या इव कण्टकाः ॥ ८ ॥ इति सा चिन्तयित्वोचे, वत्स तिष्ठन्ति ते वने । तदाद्दानाय स प्रेषीत्प्रतीहारं ततस्तदा ॥ ९ ॥ ततस्तेन समाहताः सभार्या अपि ते वनात् । लज्जावनतमूर्द्धानो, धन्यं समुपतस्थिरे ॥ १० ॥ धन्येनापि च सम्भाष्य, प्रियालापेन तेऽभितः । सञ्चक्रिरे महामूल्यै - र्वस्त्रादिभिरनुत्तमैः ॥ ११ ॥ स्थाने तथाविधान् भ्रातृन्, धन्योऽसौ यदपूजयत् । अपकारमपाकृत्य, महान्तो पकुर्वते ||१२|| अत्रान्तरे समागत्य, सोमश्रीप्रमुखाः प्रियाः । प्रणेमुः श्वशुरादीनां चरणौ भर्तुराज्ञया ॥ १३ ॥ अधाशीर्भिरमोघाभि-स्तेऽपि ता अभ्यनन्दिषुः । यथानुरूपसत्कारे, कुलीनानां क्रमो ह्ययं ॥ १४ ॥ उपकारं स्मरन्नेष, ज्येष्ठभ्रातुः सधर्मिणीम् । सच्चकार विशेषेण, भूषणाद्यैर्धन श्रियम् || १५ || विहितं येन केनापि कालेनापि महीयसा । विस्मरन्ति महान्तो हि, नोपकारं कदाचन ॥ १६ ॥ ततोऽसावृणमोक्षाय, पितरौ जिनदेशिते । धर्मे संस्थापयामास, सतामेष क्रमो यतः ॥ १७ ॥ धन्यप्रभावतः सर्व्वे, भ्रातरः स्वच्छतां ययुः । पद्माकराः शरस्काले, कुंम्भयोनेरिवोदयात् ||१८|| १ अगस्त्यस्य For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ५३ ॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117