Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ४९ ॥ www.kobatirth.org तृतीयायां रसवती - स्थानानि स्थगिकालयान् । गवाक्षजालकालीढाः, प्राज्याः पानीयशालिकाः ५१ चतुः चासनखाप-स्थान भोजन मण्डपान् । वस्त्रालङ्काररत्नादि - भाण्डागाराणि निर्ममे ॥ ५२ ॥ युग्मम् प्रधानानेकधारन - मयार्हद्विम्ब हेतवे । देवालयं च चक्रेऽसौ निजचैत्यगृहोपमम् ॥ ५३ ॥ पञ्चम्यां तु वसन्तादि- समस्त ऋतुसम्भवैः । नानाविधफलोपेते - नापुष्पमनोहरैः ॥ ५४ ॥ महीरुहगणैर्गुच्छ - लतागुल्मैश्व सुन्दरम्। आराममतिविस्तीर्ण, विदधे स सुखाकरम् ॥५५ ॥ युग्मम्॥ तदन्तर्मणिसोपान - शालिनीर्विमलाम्भसः । क्रीडापुष्करिणीर्वापी-नीलरक्तसिताम्बुजाः ॥२६॥ क्रीडाक्षोणिभृतो रम्यान, वनस्खण्डोपशोभितान् । स्फाटिकान्स चकारोचैः, कैलासाचलसन्निभान् निगूढजलसञ्चार — निपतन्नीरशीकरान् । स धारामण्डपांश्चक्रे, वर्षाभ्रैरिव निर्मितान् ॥ ५८ ॥ एवमन्यान्यपि क्रीडा — स्थानानि विविधान्यसौ । विदधे शालिभद्राय, पुण्यं हि जयति क्षितौ ॥५९॥ षष्ठभूमौ वासगृहं, वासवागारसन्निभम् । शालिभद्राय चक्रेऽसौ, चित्रशाला दिबन्धुरम् ॥ ६० ॥ पार्श्वेऽपवरकस्तस्य चक्रे द्वात्रिंशतं तथा । द्वात्रिंशतः कलवेभ्यो ऽसुरस्तत्प्रतिरूपकान् ॥ ६१ ॥ वासवेश्मनि विस्तीर्ण, गङ्गापुलिनसन्निभम् । पार्श्वतोऽभ्युन्नतं किञ्चि - गम्भीरं मध्यभागतः ॥ ६२ ॥ 'नवनीतवन्मृद्वीभिस्तूलिकाभिस्समन्वितम् । द्वात्रिंशतोपधानादि-वस्तुभिश्चापि सङ्गतम् ॥६३॥ विचित्रचित्रविच्छित्ति-चित्रितं नेत्रहर्षदम् । वर्ये पर्यङ्कमार्याय, शालिभद्राय सोऽकरोत् ||६४|| त्रिभिर्विशेषकम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ४९ ॥

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117