Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandi
महाकाव्यम्
सर्गः ३ ॥४७॥
धन्यशाली
शालिभद्रकुमारोऽथ, वर्द्धमानोऽष्टवार्षिकः । बभूव वजनानन्ता-नन्दसन्दाहवर्द्धनः ॥२८॥
स्वस्मिन्नेव गृहे भद्रा, पाठनायात्मजन्मनः । स्वप्रज्ञास्तसुराचार्य, कलाचार्य समानयत् ॥ २९॥ ॥४७॥
तत्पार्चे यत्नतो धीमा-धीयानः स आददे । साक्षीकृतकलाचार्यो, लीलया सकलाः कलाः ॥३०॥ रामाजनमनोऽम्भोधि-क्षोभचन्द्रोदयोपमम् । तारुण्यं पुण्यलावण्य-पीयूषाश्चितमाप सः॥३१॥ सर्वलोकप्रियो भोगी, दानशौण्डो दयापरः। दाक्षिण्यामृतपाथोधि-विनीतवनीयो नयी ॥ ३२॥
परोपकारप्रवणः प्रियधर्मा प्रियंवदः । शालिभद्रकुमारोऽभू-यौवनेऽपि विवेकभाक् ॥३३॥युग्मम्।। छत्राकारोत्तमानः शितिरुचिरकचः पूर्णचन्द्रार्द्धभालो, भुग्नलिग्धासितषः कुवलयनयनः पूर्वमेन्दपमास्यः । चिम्बोष्टश्चारुनासो विशंदरदततिः स्कन्धलग्राग्रकों, व्यूढोरेस्को वृषांसो दिरदकरभुजः पल्लवाताम्रपाणिः ॥ ३४ ॥ दीर्घश्लाघ्याङ्गुलीको विमलकररुहश्रेणिरुहीप्रपार्श्व-चश्चदम्भोलिमध्यो वरतरकदलीस्तम्भरम्योरुयुग्मः ।। सारसस्त्रीसुजन्धाद्वितय उपचितोन्नम्रकूर्मोन्नतांत्रिः, सुश्लिष्टालक्ष्यगुल्फोऽरुणचरणनखो वर्नुलारक्तपालिः ॥ ३५ ॥ नानाभूषणभूषितः परिहितप्रोदामदिव्यांशुकः, सच्छायोऽथिसमूहचिन्तितमनोऽ-भीष्टार्थसम्पादकः ।... क्रीडन्मित्रवरैय॑लोकि युगपद्-वात्रिंशताश्रेष्ठिभि-मूर्तो जङ्गमकल्पपादप इव श्रीशालिभद्रः क्षितौ ।३त्रिभिर्विशेषक। ततस्ते श्रेष्टिनस्तस्य, रूपाचाक्षिप्तमानसाः । सममेव समाजग्मुः, श्रेष्टिगोभद्रमन्दिरम् ॥ ७ ॥
१ उत्तमा शीर्षम् २ शितयः स्यामाः सुन्दराश्च केशा यस्य सः ३ निर्मलदन्तणिः ४ विशालयक्षाः ५ वृषभवत् अंसौ st यस्य सः ६ दम्भोलिः बज्रम्.
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117