Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥३८॥1JE महाकाव्यम् सर्गः३ ॥ ३८॥ J नूनमस्य प्रभावोऽयं, यदारामस्य रम्यता। यन्निधानोपलम्भश्च, किं किं पुण्याद्भवेन हि ॥ १३ ॥ इति सश्चिन्त्य हृष्टोऽसौ, धन्याभ्यर्णमुपाययौ । पप्रच्छ कुशलोदन्तं, स्वागतालापपूर्वकम् ॥ १४॥ कस्याद्यातिथयो ययं, नगरेऽस्मिन्भविष्यथ । ततो युष्माकमेवेति, श्रेष्ठितूनुस्तमब्रवीत ॥१५॥ तदाहं भाग्यवानं, यद्यागच्छसि मद्गृहम् । कि.मपुण्यवतो धान्नि, कल्पवृक्षःप्ररोहति ॥ १६ ॥ तस्मात्प्रसादमाधाय, ममोपकृतिकाम्यया । निजपाइप्रसङ्गेन, पवित्रीकुरु मे गृहम् ॥ १७ ॥ एवमभ्यर्थितो यत्ना-तेन सार्द्ध चचाल सः । सन्तो हि प्रार्थनाभङ्गं, कुर्वते न कदाचन ॥ १८ ॥ गच्छन्नसो सरांस्युचः, सपद्मान्यमलानि च । एक्षिष्टालब्धमध्यानि, मनांसीव महात्मनाम् ।। १० ।। कचित्पुष्करिणीधन्यो, नानाविभ्रमबन्धुराः । नितम्बिनीग्विापश्य-चञ्चच्चारुपयोधराः ॥ २० ॥ उद्यानालीः कचित्कान्ता, बहुधा विपीडिताः। स पण्यरमणीश्रेणी-रिवापश्यत्सकौतुकम् ॥ २१ ॥ नानारत्नसुवर्णादि-पूर्णा हट्टपरम्पराः । धनदश्रीगृहश्रेणी-रिवादाक्षीत्स बन्धुराः ॥ २२ ॥ धनिनां रम्यहाणि, तुङ्गानि विपुलानि च । सोऽपश्यद्भवनाधीश-भवनानीव शोभया ॥ २३ ॥ सोऽर्हचैत्यानि तुङ्गानि, चन्द्रांशुविशदानि च । ददर्श कीर्तिकूटानि, प्रीतस्तत्कारिणामिव ॥ २४ ॥ दिवो देव्यः किमायाताः, किममूरसुराङ्गनाः । इत्यपश्यत्स पूर्नारी-वर्यसौन्दर्यशालिनीः ॥ २५ ॥ १ इन्द्रपुत्रः २ स्त्रीपक्ष पयोधरों स्तनो, वापीपक्षे पयांसि जलानि धरन्तीति ताः ३ उद्यानश्रेणीः वृक्षरीडिताः शोभिताः, पणागनाश्च विटेरैः पीडिता आश्लिष्टाः ४ वैश्याओंणी.. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117