Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र॥ ४२ ॥
www.kobatirth.org
ततः कुसुमपालेन, विज्ञप्तो मगधाधिपः । सहागतेन धन्योऽयं, खामिन्नमति सादरम् ॥ ६७ ॥ ततो नृपुङ्गवश्विते - चिन्तयन्मम पुत्रिका । स्थानेऽनुरागमाधते, पद्मिनीव प्रभोकरे ॥ ६८ ॥ रूपमप्रतिमं यस्य, देहसौन्दर्यमद्भुतं । तन्नूनमस्य सोमश्रीः, योग्या श्रीः श्रीपतेरिव ॥ ६९ ॥ निश्चित्येति निजे चित्ते, धन्यमाह नरेश्वरः । त्वं विवाहय मत्पुत्री - मायुष्मन्नति सुन्दरीम् ॥ ७० ॥ धन्योऽभ्यधात्सुधां श्रुत्योः स्यन्दमान इव प्रभो । युष्माकं वचनं केन, पार्यते कर्त्तुमन्यथा ॥ ७१ ॥ किंतु ॥ जातिविशुद्धे हि कुलं विशालं, रूपं मनोहारि सुचारु शीलं । विद्यानवद्या च गुणा वरस्य, स्युः श्लाघनीया क्षितिपाधिनाथ ॥ ७२ ॥ एषां च मध्याद्भवतां न कोऽपि, गुणो मदीयः प्रवरः प्रतीतः । अतः कथं मे स्वसुताप्रदान-मज्ञातपूर्वाय विधीयतेऽत्र ॥ ७३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
धन्यं प्रति प्राह ततो धराधिपस्त्वया प्रक्लृप्तं वरपुष्पगुम्फनम्। दृष्ट्वानुरागानुगताऽभवत्त्वयि, प्रदीयते तुभ्यमतः सुता मया ७४ यचोच्यतेऽज्ञातगुणाय महां, किं दीयते स्वारुहेति वाक्यम्। तत्राकृतेर्ज्ञायत एव पुंसां, प्रायो गुणौघः सुकुलं च तस्मात् ७५ तस्मान्मयेमां परिदीयमाना - मङ्गीकुरु त्वं गुणरत्नसिन्धो । भवद्गुणाकर्णनजातरागां, यथैव रामो जनकस्य पुत्रीम् ॥७६३ || इत्युक्तोऽसौ नरेन्द्रेण तूष्णीमालम्व्य लज्जया । स्थितः शालीनता येन, पुंसां प्रवरभूषणम् ॥ ७७ ॥ १ सूर्ये, २ कृष्णस्य. ३ कर्णयोः ४ पुत्री. ५ गुणसमूहात्. ६ लज्जालुता
For Private and Personal Use Only
महाकाव्यम् सर्गः ३
॥ ४२ ॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117