Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
महाकाव्यम् | सर्ग:३
॥४०॥
॥४०॥
J
मालावैचित्र्यमालोक्य, मुदिता कुसुमावली । ददौ नीत्वा सखीभ्यां ता, रणदभृङ्गकुलाकुलाः ४० मालानां गुम्फनं दृष्ट्वा-ऽदृष्टपूर्वमिवाद्भुतम् । पप्रच्छतुस्ततस्तां ते, केनैताः सखि निर्मिताः ४१ सा जगाद गृहेऽस्माकं, धन्याख्योऽस्त्यागतोऽतिथिः । तेनैताः निर्मिता सख्यौ, विचित्रा कुसुमस्रजः ।। सख्यौ स गुणरत्नानां, साक्षानिधिरिवाक्षयः। चारुगम्भीरिमाम्भोधि-धीरताधरिताचलः ४३ वदान्यतागुरुर्धीमान , सौभाग्यामृतसागरः । अगण्यपुण्यलावण्या-कीर्णकायो महाभुजः ४४
लोचनानन्द निस्यन्दी, शारदश्चन्द्रमा इव । तरुणस्तरुणीस्वान्ता-म्भोजोज्जम्भणभास्करः४५ स्वर्णचूर्णवपुर्वणः, श्लाघ्यसर्वाङ्गसंस्थितिः । इहानगोऽगवानङ्ग-रूपेण स विभाव्यते ॥ ४६॥ चतुर्भिश्च कुलकम् ॥
सोमश्रीः सुन्दरी चाथ, तद्गुणश्रवणेन्दुना । प्रोल्लासितमनोऽम्भोधी, सानुरागे जजल्पतुः ५७ सखि धन्या त्वमेवैका, दृष्ट्या दृष्टो यया ह्यसौ । प्राप्यते किमपुण्येन, मरौ पद्मसरः कचित् ४८ धन्ये जातानुरागाथ, सोमश्रीर्गुणरागिणी । रतिं न लभते क्वापि, शफरीव स्थलगता ४९ नैच्छदाहारमाधातुं, न पातुं पानकायपि । नालङ्कर्तुमलङ्कारान, सा स्मरव्याधियाधिता ५० न स्नानं नाङ्गसंस्कार, विधातुमुदयच्छत । परं स्वेदमुवाहाङ्गे, कम्पं मुर्ति निरन्तरम् ५१ मुमोचोच्छवासनिःश्वासा-नत्युष्णान शोषकारिणः । वाष्पप्लुतेक्षणा तल्पे, पतति स्मातिनिःसहा सखीभिर्वहुधोक्तापि, जजल्प न च किञ्चन । चेन्जल्पति तदा शून्य-मसम्बद्धास्फुटाक्षरम् ५३
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117