Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasesgarseri Gyanmandie
धन्यशाली भद्र
महाकाव्यम् hel सर्गः ३ १५॥ ३७॥
. अथ तृतीयः सर्गः प्रारभ्यते ॥ अथेभ्यश्रेष्ठिसूर्धन्यः, कृषीवलमदोऽवदत् । पुरं राजगृहं गन्तु-मिच्छाम्यस्मि महामते ॥१॥ ततः कृषीवलेनापि, सतर्ण जगृहे धनुः। धन्येनापि निजं खड्ग-रत्रमुल्बणमाददे ॥२॥ तेनानुगम्यमानोऽसौ, देशसन्धिमुपागतः । धन्यो निवर्तयामास, कर्षकं स्वगृहं प्रति ॥३॥ चचाल स्वयमेकाकी, निर्भयः स महामनाः । प्राप कुसुमपालस्या-रामं राजगृहाहहिः ॥ ४ ॥ पावत्तत्र क्षणं सोऽस्थात्तावत्तदनुभावतः । बभूवोपवनं रम्यं, दलपुष्पफलादिभिः ॥५॥ आगात् कुसुमपालाख्य-स्तत्रैवोद्यानपालकः । ददर्श यावदाराम-मकस्मादतिवन्धुरम् ॥ ६॥ ततोऽसौ विस्मयापन्न-श्चिन्तयामास चेतसि । आश्चर्य यदिहाकस्मा-दभूदारामरम्यता ॥७॥ ततश्चखान सक्षोणी, स्थानकानि कियन्त्यपि । यावद् दूणां रोपणाया-पश्यत्तावन्महानिधीन॥८॥ ततोऽचिन्तयदेवं स, पूर्वमेवाखनं क्षितिम् । निध्यालोकः परं नाभू-त्तत्कि कारणमित्यहो ॥९॥ एवं चिन्तयतस्तस्य, धन्यः श्रेष्ठिसुतः पुरः । अपतच्चक्षुषोर्मार्गे, पुण्यराशिरिवागवान् ॥१०॥ उद्यानपालको धन्य-मानन्दस्यन्दिनं दृशोः। विलोक्य हृदये प्रीत-श्चिन्तयामासिवानिति ॥११॥ अयं गुणनिधिः कश्चि-दित्याऽऽकृत्याऽवसीयते । यत्राकृतिर्गुणास्तत्र, वसन्तीति श्रुतिर्यतः ॥१२॥ १अहम्
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117