Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ २५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदाचिचित्रशालासु चरितानि महात्मनाम् । समयं व्यतिचक्राम, वीक्षमाणा सुखेन सा ॥ ६४ ॥ त्रिभिर्विशेषकम् ॥ अत्रान्तरे च गोभद्रः, श्रेष्ठी भूरिधनोऽपि सन् । प्रतस्थेऽम्भोधियात्रायां, वित्ताशा हि बलीयसी ६५ यतो न गणयत्येव, गेहत्यागं सुदुष्करम् । न च वल्लभया सार्धं, दुस्सहं विरहानलम् || ३६ || न चानेकविधं मार्ग - ष्टमत्यन्तदारुणम् । प्रणाशं न च निद्रायाः, क्षपायां वासरेऽपि वा ॥६७॥ शीतवातातपक्षुत्तृण्महाक्लेशोद्भवं न च । तस्कराणामवस्कन्दं विलुणुनभयं न च ॥ ६८ ॥ सिंहादिश्वापदेभ्यस्तु, कूरेभ्योऽपि न साध्वंसम् । किं भूयसा निजस्यापि, शरीरस्थ परिक्षयम् ॥६९ ॥ देशाद्देशान्तरं भ्राम्य – न्नजस्रं पृथिवीतले । लोभभूताभिभूतः सन्मनुष्यो धनहेतवे ॥ ७० ॥ षड्भिरादिकुलकम् ।। शकटोष्ट्रबलीवर्दा - येषु प्रवहणेषु सः । चतुर्धा भाण्डमादाया- रोपयामास भूरिशः ॥ ७१ ॥ सन्तान वृद्धनारीभिः कृतकौतुकमङ्गलः । शकुनेध्वनुकूलेषु चचाल विपुलाशयः ॥ ७२ ॥ वाहनेष्वतिभारं ना - रोपयत् करुणानिधिः । उत्प्रयाणकमतन्वन् स्थाने शब्पाम्बुशालिनि ॥ ७३ ॥ मेनुका श्रेष्ठी महेभ्यैरतिसङ्कुलम् । पुरं श्रीनिलयं प्राप— डुपकण्ठं महोदधेः ॥ ७४ ॥ दिनानि कतिचित्तत्र स्थित्वा श्रेष्ठी सुखेन सः । केशांचिन्मक्षु भाण्डानां, चकार क्रयविक्रयम् ॥ सम्प्राप्तोचितलाभोऽपि प्रचुरद्रव्यलिशया । परतीरोचितं भाण्डं, यानपात्रे न्यधन्न सः ॥ ७६ ॥ १ भयम्. २ वाहनेषु. ३ तृणजलवति ४ शीघ्रम्. For Private and Personal Use Only महाकाव्यम् सर्गः २ ।। २५ ।।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117