Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ३२ ॥ www.kobatirth.org भुक्तोत्तरं च सर्वास्तान् कृताचमनकर्मणः । शुचिभूतांस्ततः श्रेष्ठि-भायैकत्रोपवेश्य च ॥ ५० ॥ यथौचित्येन सत्कृत्य, ताम्बूलवसनादिभिः । श्रेष्ठिनी समुवाचैवं कृत्वोत्संगे निजं शिशुम् ५१युग्मम् मम कुक्षौ समुत्पन्नो, यदायं बालकस्तदा । पुष्पितं फलितम् शालि-क्षेत्र भद्राभिसूचकम् ॥ ५२ ॥ स्वप्ने दृष्ट्वा प्रबुद्धास्मि, गुरुदेवप्रसादतः । शालिभद्राभिधस्तस्मा दस्त्वयं सान्वयः शिशुः ॥५३ युग्मम् ॥ ततो भद्राभिधायैवं, नामाधानमहोत्सवं । लालनाय स्वपुत्रस्य, धात्रीः पञ्च न्यधादसौ ॥ ५४ ॥ लघ्वपत्या बहुक्षीरा, बलिष्ठा रोगवर्जिता । हितैषिणी सदा सूनो -भूव स्तनदायिनी ॥ ५५ ॥ नवनीतमृदुस्पर्शाs - मलपाणिपादाम्बुजा । अङ्गसंवाहना दक्षा -ऽभवन्मज्जनकारिका ॥ ५६ ।। विचित्रचित्रविच्छित्ति — कर्मकौशलशालिनी । लघुहस्ता विहस्ताऽऽसी - त्प्रसोधनविधायिनी ५७ मंजुलालापिनी नाना- देश भाषाविशारदा । चाक्रीडनकाऽभिज्ञाऽभवत्क्रीडाविधायिनी ॥ ५८ ॥ शिरीषपुष्पमृद्वङ्गी, सुसंस्थानाङ्गसङ्गता । स्थिरात्मनसनाथाऽऽसी - द्वालकोत्सङ्गधारिणी ॥ ५९ ॥ यथावसरमेवैता, लालयन्ति स्म बालकम् । बालत्वे शक्रसन्दिष्टा, अर्हन्तमिव देवताः ॥ ६० ॥ इतश्च श्रेष्ठिगोभद्रः, समुद्रे पोतमाश्रितः । गच्छन्संप्राप गम्भीरं, यावन्नक्राकुलं जलम् ॥ ६१ ॥ तावद्देवस्य वैषम्या – दनित्यत्वाच्च वस्तुनः । निमित्तादेर्विसंवादा-दुत्पाता बहवो भवन् ॥ ६२ ॥ १ विच्छित्तिः रचना. २ पण्डिता. ३ अलङ्कारकारिका. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः २ ॥ ३२ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117