Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सर्गः २ ॥३३॥ J कथम्?-उत्तालहस्तविक्षेपर्नन्तुर्दिवि देवताः। तर्जयन्त्य इवाम्भोधी, वणिजः पोतमाश्रितान् ॥६॥ अकस्मादेव भूयस्यो, दिवाप्यम्बरमण्डलात् । ज्योतिर्विमानखण्डाभाः, पेतुरुक्ताः समन्ततः ॥१४॥ तदा रजस्वलात्वेन, समस्ता विदिशो दिशः। बभूवुर्मलिनाः सद्यो, वणिगक्षेममूचिकाः ॥६५॥ धूमकेतुमिव श्याम, खेऽभ्रखण्डमरिष्टकृत् । दृष्ट्वा सांयात्रिकाश्चित्ते, चुक्षुभुभ्रमितेक्षणाः ॥६६॥ विदधद्गाढमुत्कम्प, तेषामुत्पश्यतामपि । वितस्ताराभ्रखण्डं त-तत्साध्वसमिव क्षणात् ॥ ६७ ॥ जगजे जलदस्तेषां हृदयं स्फोटयन्निव । मत्तद्विप इव क्रुद्धः, पोतंप्रतिगजेक्षणात् ।। ६८ ॥ तन्मध्ये प्रास्फुरच्छम्पा-ऽवदाता चञ्चला मुहुः । अस्थैर्य सूचयन्तीव, समुद्रोद्भवसम्पदाम् ॥ ६ ॥ क्षोभयन्तः समुद्राम्भः, पातयन्तस्तरदुमान् । प्रतिकूलाः समन्ताच्च, प्रचण्डा वायवो वः ॥ ७० ॥ धातैः प्रक्षुभितादग्धे-कच्छलन्ति स्म वीचयः । वज्रघाताहता दीर्घाः, स्कटिकाद्रेः शिला इव ॥७१॥ गर्भङ्गस्ताडितोत्पात-निपातौ कुर्वती दधौ । कुंदिमे करघातेनो-ल्ललत्कन्दुकविभ्रमम् ॥ ७२ ॥ खेचरी सिद्धविद्येव, कचिदुत्पुप्लुवे भुवः । सा पपाताम्बराभोगा-द्रष्टविद्येव कुत्रचित् ॥ ७३ ॥ पलायिष्ट कचिय-भीतेव भुजगागना । महाजनरवत्रस्ता, दधावाश्वेव सा कचित् ।। ७४ ।। अनतिव्यक्तसूत्कारं, काम शब्दायते स्म सा । क्वचिद् गुरुजनैर्दृष्ट-व्यलीकेव कुलाङ्गना ॥ ७ ॥ १ घूलियुक्तत्वेन, २ विस्तारं प्राप. ३ लघुप्रतिगजनिरीक्षणात्. ४ विद्युत.५ तरङ्गाः ६ तरङ्गैः । बद्धभूमितले. ८ गरुडाद्भीता सर्पिणीव ९ दृर्ष कुकर्म यस्याः Fer Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117