Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit धन्यशाली ॥२७॥ बारे सूतिगृहस्य यूपमुसले पार्श्वदयेऽतिष्ठिपत् , काचिबद्धकुलाना धववती शीलाञ्चिता पुंत्रिणी। ऊ/कृत्य सुधारसैर्धवलिते सिन्दरिकालङ्कृते, शङ्ग बालकचारुकीर्तिसुकृते साक्षाल्लसत्तेजसी ।। ८७ ।। महाकाव्यम् भद्रायाः श्रेष्ठिभार्यांया, ज्ञात्वा पुत्रसमुद्भवम् । अहोय सुन्दरी धात्री, समुपेत्य स्मितानना ||८८ ॥ 10] सगः २ राज्ञे विज्ञपयामास, श्रेणिकाय कृताञ्जलिः । स्वामिस्त्वन्नगरे श्रेष्ठ-श्रेटिनोऽद्य सधर्मिणी ॥ ८९ ॥ ISC॥२७॥ गोभद्रस्य विभावर्या, गते यामदये सति । सर्वलक्षगसम्पूर्ण, सुखेन सुषुवे सुतम् ॥ ९ ॥ तस्मात्वं वर्द्धसे नाथ, जयेन विजयेन च । पौरागामुदयो योऽत्र, नपस्याभ्युदयाय सः ॥११॥ गर्भस्थस्याऽस्य पाथोधि-यात्रांतात उपागमत् । बान्धवास्तद्विधिसन्त, उत्सवं भवदाज्ञया ।।१२।। ततस्तस्यै ददौ तुष्टि-दानं श्रेणिकभूपतिः । तदाज्ञयोत्सवश्चक्रे, भद्रागोभद्रयान्धवैः ।। ९३ ॥ प्राज्ञं दैवज्ञमाहय, प्रवेश्य स्वगृहेऽथ ते । दत्त्वा ताम्बूलमप्राक्षु-लिकस्य शुभाशुभम् ॥ १४ ॥ स बभाषे विभाव्याथ, लग्ने ग्रहबलावलम् । शुभग्रहबले लग्ने, जातोऽयं पुण्यवाञ्छिशुः॥ ९५ ।। गम्भीरिमजिताम्भोधि-धीरताऽधरिताचलः। धीविधूतसुराचार्यो, वर्यचर्यो भविष्यति ॥९६॥ ततस्तैः पिञ्जरं कृत्वा, तदङ्गं कुङ्कुमद्रवैः । परिधाप्यातिमूल्यानि, वनरत्नानि सादरम् ॥९७ ॥ कण्ठे पुष्पस्रज क्षिप्त्वा, दत्वा ताम्बूलमुल्वणम् । देवतेवार्चितस्तुष्टो, निज धाम जगाम सः॥९॥युग्मम्॥ १ भर्तृमती. २ पुत्रपती. ३ शोघ्रम् ४ विधातुमिच्छन्ति. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117