Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली
महाकाव्यम् सर्गः२
॥२६॥
गोभद्रः शुभवेलाया-मर्चित्वाम्भोधिदेवताम् । यानयात्रं समारोह-तदैवोक्षिप्तनांगरम् ॥ ७७ ॥ पोतः प्रतिपगामिन्यां, वेलायामतिवेगतः । प्रणुन्नः कर्णधारेण, गन्तुं प्रववृतेश्वुधौ ।। ७८ ॥ इतश्च भद्रा गोभद्र-प्रिया राजगृहे पुरे। सल्लक्षणमधाद्गर्भ, व्यक्तं द्योरिव वारिदम् ॥ ७९ ॥ श्रीमजिनेन्द्रचैत्येषु, श्रीराजगृहवर्तिषु । कारयामि जिनार्चानां, स्नानमा च भक्तितः ॥ ८॥ मुनिभ्यो गुणपात्रेभ्यः, स्वहस्तेन ददाम्यहम् । शुद्धानपानपात्राणि, वस्त्राणि बहुमानतः ।। ८१॥ समानधार्मिकेभ्यश्च, दानं यच्छामि यत्नतः । दीनानाथादिजन्तुभ्य-स्तूर्णमेवोचितं स्विति ॥ ८२ ॥ दोहदोऽभूत्तृतीयेऽस्या, मासे गर्भानुभावतः । अकारि सर्वमप्येत-तुष्टया विधिना तया ॥८३ ।' इत्थं पूरितदोहदा प्रमुदित-स्वान्ता प्रशान्ताकृतिः, शश्वद्धर्मपरायणा परिजनस्यानन्दमातन्वती। सा मासैनवभिस्तथा व्यतिगतैः सार्द्धर्दिनैः सतभिः, पुत्रं मित्रंमिवाजनिष्ट विमलं प्राचीव तेजोनिधिम् ॥८४॥ तारुण्याश्चितविग्रहाः स्मरभरपोद्दामधामश्रियः, स्मेरद्वक्त्रसरोमहा मणिमयालङ्काररोचिष्णवः । गायन्त्यस्तनयोत्सवे प्रमुदिता वामभुवस्तीर्थकृ-जन्मायातककुक्कुमार्य इव ता अत्यद्भुता भ्रजिरे ॥५॥
पुत्रोत्पत्या शालिकाः श्रेष्ठीपत्न्याः, प्रीताः सन्तो यौगपद्येन सद्यः।
शयन् वादयामासुरुचः, प्रत्यारावैः पूरयन्तो दिगन्तान ।। ८६ ॥ १ प्रतिकूलगामिन्याम्. २ प्रेरितः. ३ सूर्यम्.
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117