Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandit धन्यशाली महाकाव्यम् सर्गः २ भद्र ॥२४॥ ॥२४॥ अभूतामुज्ज्वले नेत्रे, विशाले श्यामतारिके। पुण्डरीके इवोत्फुल्ले, अन्तर्धाम्यन्मधुव्रते ॥५१॥ लम्बलोले श्रवःपाल्यौ, त्यक्ताष्टापदकुण्डले । स्मरखे इवाभातां, सुसंस्थानमनोहरे ॥५२॥ कुचौ शिंतिमुखौ गौरी, लावण्यामृतपूरितौ । स्वर्णकुम्भाविव श्यामा-म्भोजच्छन्नौ विरेजतुः ॥५३॥ उदरं गूढगर्भत्वा-नैव तत्याज तानवम् । भवन्ति मातरो गूढ-गर्भा यत्पुण्यशालिनाम् ॥५४॥ गतिरप्यलसा तस्या, राजहंस्या इवावभौ । वचोऽपि मधुरं श्रुत्यो-रमृतस्यन्दि चाऽभवत् ॥५५॥ ईक्षणक्षणदायीनि, लक्षणानीतराण्यपि । सुन्दराण्यभवंस्तस्या, देहे गर्भप्रभावतः ॥५६॥ न स्निग्धै तिरुक्षश्च, नात्युशै तिशीतलैः । नैव तिक्तैनचात्यम्ले- क्षारैर्न च नीरसैः ॥७॥ किन्तु मष्टैहितैः पथ्यै-मधुरैर्मुखरोचकैः । मनःप्रहादिभिर्देह-सुखदैः सर्वदैव हि ॥ ५८ ॥ अशनैः पानकैः खाद्यैः, स्वाद्यैरत्यन्तसुन्दरैः । गर्भ तं वर्द्धयामास, श्रेष्टिपत्नी प्रयत्नतः ॥ ५९॥ त्रिभिर्विशेषकम् ॥ ऋषभादिमहावीर-पर्यन्तानामिहार्हताम् । पुण्डरीकेन्द्रभूत्यादि-महर्षीणां कदाचन ॥ ६ ॥ सीताञ्जनासुभद्रादि सतीनां च कदापि हि । पवित्राणि चरित्राणि, श्रुश्रावासौ प्रमोदिनी।६रायुग्मम् कदाचित्कलगीतानि, गुरूणामहतामपि । सा पिबत्यमृतानीव, श्रवःपत्रपुटैः स्फुटम् ॥ १२ ॥ कदाचिन्नर्तकीनृत्य-महारादिबन्धुरम् । हावभावमनोहारि, पश्यति निश्चलासना ॥ ६३ ॥ १ मधुवता भ्रमरा २ कर्णसमीप भागौ,३ त्यक्तसुवर्णकृण्डले ४ कामदोले ५ श्याममुखौ ६ कृशत्वम् ७ नेत्रोत्सवदायीनि ८ शोधितैः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117