Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
धन्यशाली भद्र
॥ २२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आतव्ये निजे कन्ये, विशुद्धे सूतके सति । धारिणीकुक्षि जातायाः सुताया मम सन्निधौ ॥ २५ ॥ स्निग्धाः सख्यो भविष्यन्ति, यस्मादेताः परस्परम् । ततस्तेन विनिर्दिष्टं, राजादिष्टं पुरस्तयोः ॥२६॥ ततः सूतकसंशुद्धिं कृत्वा कतिपयैर्दिनैः । निन्यतुः सह धात्रीभ्यां तौ पुत्र्यौ श्रेणिकान्तिके ||२७|| तासां रूपं समालोक्य, मुदितो नृपपुङ्गवः । नामानि कर्तुमारेभे परमोत्सवपूर्वकम् ॥ २८ ॥ मुखलक्ष्म्या जयत्येषा, सोमंश्रियमपीह यत् । सोमश्रीत्यभिधाऽमुष्या - स्तदस्तु दुहितुर्मम ॥ २९ ॥ सुन्दरी मृर्तिरेतस्याः, सुन्दरी लक्षणैरपि । सुन्दरीत्याख्ययाऽस्त्वेषा, भद्रागोभद्रयोः सुता ॥ ३० ॥ यतोभात्यधुना वर्या, कण्ठेस्याः कुसुमावली । सुता कुसुमपालस्य, ततोस्तु कुसुमावली ॥ ३१ ॥ सान्वयानीति नामानि विधाय वसुधाधवः । अलङ्कारादिभिः कन्याः, सत्कृत्य विससर्ज ताः॥ ३२॥ अवर्धन्त गतापायं कन्यकाः स्वेषु वेश्मसु । कन्दरेषु सुवर्णाद्रेः सुखं कल्पलता इव ॥ ३३ ॥ बभूवुर्वर्द्धमानास्ताः, कलादानोचितास्ततः । कलाचार्यांय पाठार्थ, (समये) तममेवाऽऽर्पयन्नृपः ||३४|| इतश्च गङ्गापुलिनविस्तीर्णे, पार्श्वद्वयसमुन्नते । मध्यभागे विनम्रे च, हंसतुलोपधानके ॥ ३५ ॥ श्वेतपदांशुकाच्छन्ने, नवनीतम्रदीयसि । तल्पेऽनल्पसुखे सुप्ता, भद्रा गोभद्रवल्लभा ॥ ३६ ।। स्वस्थानी नाति निद्राणा, शालिक्षेत्रं फलोल्वणम् । यामिन्याः पश्चिमे यामे, दृष्ट्वा स्वप्रमजागरीत् |३७| त्रिभिर्विशेषकं । १ चन्द्रशोभाम् २ नते.
For Private and Personal Use Only
महाकाव्यम् सर्गः २
॥ २२ ॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117