Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra धम्यशाली भद्र ॥ २८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिशोराराधनायेवा - दितीऽपि स्वाम्बुजच्छदैः । लक्ष्म्येव निर्मिता भाति, द्वारे वन्दनमालिका ९९ दत्त्वा कल्याणपात्राणि, पूर्णपात्राणि सादरम् । पुरेभ्याः प्रेषयामासुः स्ववधूर्निजवेश्मतः ॥ १०० ॥ ताः पुनः पुररथ्यासु, प्रमोदभरनिर्भराः । लीलाञ्चितं सञ्चरन्त्यः सर्वाभरणभूषिताः ॥ १ ॥ विहिताद्भुतनेपथ्या, रणणितनपुराः । स्वरूपनिर्जितानङ्ग-कान्ताश्चन्द्रसमाननाः ॥ २ ॥ यूनां मनसि कुर्वाणाः, किं लावण्यापगा इमाः । देवता इति सन्देहं प्रापुर्गोभद्रमन्दिरम् ॥ ३ ॥ त्रिभिर्विशेषकम् ॥ आदायाक्षतपात्राणि, तासामास्यानि कुंकुमैः । विवराणि विधायोच्चै – देखा ताम्बूलमनम् ||४|| तैः प्रहस्य विसृष्टास्ता, विस्मयस्मेरमानसाः । श्रृंगारसागरज्योत्स्नाः प्रापुः स्वं स्वं निकेतनम् ||५ ॥ युग्मम् ॥ विज्ञातपुत्रजन्मानः, स्वशालाभ्यः प्रमोदिनः । प्रोद्दामगतिभिः सार्धं, सहषैस्तुरगैरिव ॥ ६ ॥ उच्चैः स्वरं घोषयन्तस्तै श्रद्वैः सूतिमातृकाम् । ययाश्रुतिमुपाध्याय - कुञ्जराः समुपाययुः ||७||युग्मम् || क्षिप्त्वा छात्रोत्तमांगेषु तैलं मङ्गलहेतवे । कुंकुमेन समालिप्तास्ताम्बूलवसनार्चिताः ॥ ८ ॥ सुधियस्तेऽप्युपाध्यायाः सचट्टास्तुष्टिभाजनम् । यक्षवत्सपरीवारा, जग्मुः शालां निजां निजाम् ॥ ९ ॥ युग्मम् ॥ कथित्वा नव्यकाव्यानि सप्रभाः काव्यवत् कचित् । अप्रतिस्खलितं प्रोच्चैः, पेठुर्मङ्गलपाठकाः ॥१०॥ afersस्तूरिकादृटः (क्लुप्त ) - स्थासकालङ्कतालिकाः । जगुः कर्णामृतस्यन्दि गायनाः किन्नरा इव ११ १ छात्र For Private and Personal Use Only महाकाव्यम् सर्गः २ ॥ २८ ॥

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117