Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्यशाली भद्र
महाकाव्यम् सगे:१
चेतसेति परिचिन्त्य तत्क्षणा-यात्तवक्त्रकुहगे दृढक्रमः ।
पादतीक्ष्णत्तखरामपशुभि-जीवितव्यतरुमस्य चिच्छिदे ॥ ३० ॥ त्रिभिर्विशेषकम् ॥ स स्मरन्सन्मुनि चेत-स्यपध्यानविवर्जितः । विपद्य नगरे तस्मिन्नुदपद्यत शुद्धधीः ।। ३१॥ इभ्यस्य मन्दिरे लक्ष्म्याः , पत्न्याः कुक्षिसरोवरे । पंक्षद्वयविशुद्धोऽसौ, राजहंसश्रियं दधत् ॥३२॥आदियुग्म।। गर्भस्थितेऽप्यवर्द्धिष्ट, श्रीरस्मिन्मन्दिरे पितुः । विध्वंसयति दौर्गत्यं, सुकृतां हि समागमः ॥ ३३ ॥ ततश्च नवभिर्मासै-दिनैः सार्धेश्च सप्तभिः । उच्चस्थैर्ग्रहसन्दोहै:, शुभलग्नोदयेपि च ॥३४॥ सर्वलोकचमत्कार-कारिरूपसमन्वितं । असूत तनयं लक्ष्मी-लक्ष्मीरिव मनोभवम् ॥३॥युगलम् ततो मङ्गलगीतानि, जगुः सधवयोषितः । शखिकाः पूरयामासुः, शङ्कयुग्ममुरुस्वरम् ॥ ३६ ॥ ततः कुमारिका काचि-दिभ्यमागत्य वेगतः। जगाद व से श्रेष्टिन् , प्रधानसुतजन्मना ।। ३७ ॥ उत्कृष्टकुकुमक्षोदः, पिङ्गमङ्गं विधाय सः। तस्याः कण्ठे(पि) निचिक्षेप, पुष्पमालां विकस्वराम् ३८ तथा तस्यै प्रधानानि, वस्त्राण्याभरणानि च । ददौ ताम्बूलयुक्तानि, स प्रीतः सुतजन्मना ॥ ३९ ॥ पुत्रजन्मोत्सवप्रीत-रानीतं स्वजनादिभिः । स वस्त्राक्षतपात्रादि, प्रेतीयेष निरन्तरम् ॥ ४० ॥ चारुपुगफलान्येष नागवल्लीदलैः सह । ताम्बूलं प्रत्यदातेभ्यः, क्रमज्ञा हि विचक्षणाः ॥४१॥ १ मातापितृकुलविशुद्धः, राजहंस उज्ज्वलपक्षद्वयः. २ जग्राह
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117