Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandie
धन्यशाली भद्र
महाकाव्यम् सर्गः १
रक्षणीयं प्रयत्नेन, नररत्नमिदं मया । यथा तथेति निश्चित्य, धन्यायासौ न्यवेदयत् ॥९३ ॥ महात्मन् सोदराः सर्वे, त्वयि द्विष्टा जिघांसवः । अदो निवेदितं यत्ते, रोचते तत्कुरु द्रुतम् ॥१४॥ अहो मोहस्य माहात्म्यं, यदेते सोदरा अपि । भ्रात्रे निरपराधाय, मां गृह्यन्ति बालिशाः ॥१५॥ यावन्नैते स्वचित्तानु-रूपं किमपि कुर्वते । तावन्मे युज्यते कर्तु, देशान्तरमितः पुरात् ॥ ९६ ॥ इति सञ्चिन्त्य धन्योऽसौ, खड्गमादाय पाणिना । पितृभ्यामप्य विज्ञातो, विभावर्या विनिर्ययौ ९७ सोऽसहायो महाबाहु-मार्ग गच्छति निर्भयः । द्वितीयः किमु कोऽपि स्या-दने सञ्चरतो हरेः॥१८॥ गच्छतोऽपान्तरालेऽस्य, ग्रामः कोऽपि समागमत् । कुटुम्बिभिः समाकीर्णः, समृद्धैर्गोधनादिभिः ९९ हलेनोध्धुरधुर्येण, कृषन्तं क्षेत्रमञ्जसा । धन्यः परिसरे तस्या-पश्यदेकं कृषीवलम् ॥ २० ॥ श्रेष्ठिसूनुस्तमप्राक्षीद्-गम्भीरमृदुभाषया । भो भद्र ! ब्रह्ययं पन्थाः, कां पुरीमुपतिष्ठते ॥१॥ ततस्तद्वचनं श्रुत्वा, कर्णयोरमृतं स्रवत् । रूपंचाद्भुतमालोक्य, मनसासौ विसिष्मिये ॥२॥ ततोऽभिमुखमागत्य, प्राञ्जलिः स कृषीबलः। धन्यं प्रति जगादेवं, क्षेत्रेऽस्मिन् पश्य वर्त्तते ॥३॥ सरलः सहकारोऽय-मुन्नतः सुमनःप्रियः । भवानिवातिसंच्छायो, महाशाखासमन्वितः॥४॥ तस्मादिह महाभाग, क्षणं विश्रम्यतामिति । अभ्यर्थितः स तेनैवं, जगामाम्रतरोस्तलम् ॥५॥ १ बलवदृषमेण. २ आम्रवृक्षः ३ देवानां सजनानां वा प्रियः, ४ शीतलच्छायावान, पक्षे सत्कांन्तिर्भवान्.
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117