Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 48
________________ अज्ञातकका ॥ विविधमतस्थापकोत्थापकानुमानसङ्ग्रहः ।। १. सर्वजवादः अस्ति सर्वज्ञः सुनिश्चितासम्भवदाधकप्रमाणत्वात् सुखादिवत् ।।१॥ कश्चिदात्मा सकलार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययवात् । यद् यद् ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्यय तत् तत् साक्षात्कारि । यथाऽपगततिमिरादिप्रतिबन्धलोचनं रूपसाक्षात्कारि । सकलार्थग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा । तस्मात् सकलार्थसाक्षात्कारी । न चायं विशेषणासिद्धो हेतुरागमद्वारेणाशेषार्थग्रहणस्वभावत्वस्यान्मनि प्रसिद्धत्वात् ।।२|| रागादय कस्यचिदत्यन्तमुच्छ्यिन्ते । अस्मदादिषु तदुच्छेदप्रकर्षापकर्पोपलम्भात् । मूर्याद्यावर कजलदपटलवत् ॥३॥ ज्ञानतारतम्यं क्वचिद्विश्रान्तं तर तमशब्दवाच्यत्वात् परिमाणतारतम्यवत् ॥४॥तथा सर्वे भावा कस्यचित् प्रत्यक्षा प्रमेयत्वात् । घटवत् । यस्य च प्रत्यक्षा सर्वज्ञः सः॥५॥ सम्भवति सर्वार्थसाक्षात्कारी । अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् । यो यद्विपयेऽनुपदेशालिङ्गाविसंवाद्यपदेशदायी स तत्साक्षात्कारी । यथा त्वयमनुभूतेऽर्थेऽस्मदादि । अनुपदेशालिङ्गाविसवाद्युपदेशदायी च कश्चित् । तस्मात् तत्साक्षात्कारी । न च तथाविधोपदेशदायित्वत्य वृद्धपरम्परायातत्वादसिद्धं तत्साक्षात्कारित्वम् । तेषा रागादिमत्त्वेन तथाविधोपदेशदानाभावात् ॥६॥ कस्मिंश्चिदसर्वज्ञ सर्वज्ञशब्दो मुख्यसर्वज्ञापेक्ष । गौणत्वात् । माणवकेऽग्नित्ववत् ॥७॥ ज्ञानं कचिदात्मनि प्रकर्षवत् । स्वावरणहान्युत्कर्षे सति प्रकाशकत्वात् । चक्षुर्दीपादिवत् । यत्र च प्रकर्षवज्ञानं स सर्वज्ञ ॥८॥ समस्ति समस्तवस्तुविस्तारगोचरं विगदं प्रत्यक्षदर्शनम् । तदोचरानुमानप्रवृत्ते । इह यद्गोचरानुमानं प्रवर्तते तस्य ग्राहक प्रत्यक्षं समस्ति । यथा चित्रभानोः । प्रवर्तते च सकलार्थविषयमनुमानमतस्तदवलोकिना विशददर्शननाऽपि भवितव्यम् । तद्वान् सर्वज्ञ' ॥९॥ तथाविधो विवक्षित. कश्चिजीव मम्भवदत्यन्तविशुद्धिकोऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेतत्वात् । यो योऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेत स सम्भवढत्यन्तविशुद्धिको यथा क्षारमृत्पु१. यत्र त्र विश्रान्त स सर्वज्ञ । २ न च प्रमेयत्वमसिम । सभावप्रमाणव्यभिचारप्रसक्ते । तथाहि प्रमाणपञ्चकातिक्रान्तस्य हि वस्तुनोऽभावप्रमाणविषयता भवताऽभ्युपगम्यते । गदि च जलधिजलढलप्रमाणादियु प्रमाणपञ्चकातित्रान्तरूपमप्रमेयत्व तदा तेष्वप्यभावप्रमाणविषगत्वान्न चात्र तत्त्वेऽपि साऽसभविनीति । ३. इदं केवलनानसाधकमनुमानम् ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193