Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 124
________________ ___ साधुविजयनिवद्धम् इति अर्थक्रियायाः पक्षे प्रमाणसिद्धत्वाद् विपक्षे उक्तप्रकारेणानुपपत्तेश्चेति द्वेधापि क्षणभङ्गसङ्गतिरस्ति । अतश्चार्थक्रियाहेतुः साध्ये क्षणिकत्वे विश्राम्यति क्षणिकत्वं साधयतीति वृत्तार्थः । एतदाकर्ण्य कोपाटोपप्रकम्पमानतनुः संख्यावतां मुख्यः सांख्यः सर्ववस्तुषु आविर्भावतिरोभावाभ्या सदुत्पत्ति साधयन् एकान्तनित्यत्वमङ्गीकुर्वन् तत्क्षणिकैकान्तनिराकरणायातद्रूपत्वोपाधिप्रबोधनेन साधनस्याप्रयोजकत्वं कृतवान् । तत्र साध्यव्यापकत्वसाधनाव्यापकत्वभावना पूर्ववत् । व्यतिरेकस्त्वेवम्य दतद्रूपं न भवति तत् क्षणिकमपि न भवति यथा व्योम । आविर्भावतिरोभावोपपत्तिभावनाप्रपञ्चः स्वयमेव प्रामाणिकैरवधार्यः । प्रत्युपाधिशिक्षामात्रत्वादस्येति । __ अथात्र बौद्धस्तूपाधिनिघाटनाय प्रत्युपाधि प्रकटयति अमूर्तत्वलक्षणम् । साध्यसाधनयोाप्त्यव्याप्ती पूर्ववत् । विधेये व्यतिरेको दयते । यदमूर्तं न भवति तन्नित्यमपि न भवति, यथा प्रदीपलिका । एवं च मूलानुमानमेवमागतम् । यथा सर्व क्षणिक सत्त्वाज्जलधरवदिति । एवं मूलानुमानसाधनव्यतिरेकात् पूर्वभावितादन्यो धर्मः उपाधिव्यतिरेकनिदर्शने संशोध्योपाधिनिराकरणाय प्रत्युपाधित्वेन पठनीयः । एवं चोपाध्युन्नीतासिद्धविरुद्धानेकान्तिकादयो दोषा निराकृता भवन्तीति तात्पर्यम् । ___ एकान्तक्षणिकाक्षणिकपक्षयोः पौरस्त्योपाधिपुरश्चरप्रत्युपाधिविधुरत्वेन कथमप्यर्थक्रियाकारित्वोपपत्त्यदर्शनादनेकान्धस्पष्टस्पृष्टगजाऽसक(त्क)त्पविकल्पजल्पिनो जनानिव विवदमानानालोक्य कोऽपि सर्वज्ञोपजवस्तुव्यवस्थया तत्रार्थक्रियाकारित्वोपपत्तिसिद्धिसाधकमतुमानं वदति जैनः-नित्यानित्यात्मकं वस्तु, अर्थक्रियाकारित्वान्यथानुपपत्तेः इत्यत्र तथा स्याहादरूपिषु 'सदसदभिलाप्यानभिलाप्यसामान्यविशेषात्मकवस्त्वनन्तधर्मात्मकत्वात् [इत्या]धनुमानेष्वन्तर्व्याप्तिरूपेषु निश्चिततथोपपत्त्यन्यथानुपपत्त्या निर्णीतपक्षधमित्वविपक्षव्यावृत्तिरूपया उपाधेर्दूरापास्तत्वादसिद्धविरुद्धानकात्तिकादीनां शङ्कापि त कार्या तथा सौगतोदितस्वभावकार्यानुपलब्धिरूपहेतुषु त्रिषु। तत्रैकादशातुफ्लब्धिरूपे तृतीये हेतावपि नोपाधि ।। तत्र चैंकादशानुपलब्धिष्वाद्याश्चतस्रो दयन्ते । तत्र विरुद्धोपलब्धियथा नात्र शीतस्पर्शोऽग्नेरिति ।१ विरूद्धकार्योंपलब्धिर्यथा नात्र शीतस्पर्टी धूमादिति १२ कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावादिति ।३ स्वभावानुपलब्धिर्यथा नास्त्यत्र घट उपलब्धिलक्षणप्राप्तस्याप्यनुपलब्धेरिति ।४ शेषास्तु सप्ताप्यनुपलब्धयो धर्म(न्याय) विन्दुशास्त्रप्रतिपादिताः प्रतिभेदरूपत्वेन एष्वेवान्तर्भवन्तीति पृथग नोपदर्शिताः ।

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193