Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
१२६
श्रीमुनीश्वरसूरिनिबद्धः इति प्रमाणसारे प्रस्तावागतदर्शनव्यवस्थास्वरूपप्ररूपकस्तृतीयः परिच्छेदः ॥ श्रीवृद्धगच्छालङ्कारसारवादीन्द्रचूडामणिकविसार्वभौमभट्टारकश्रीमुनीश्वरसूरिविरचितः प्रमाणसारग्रन्थः सम्पूर्णः । १. प्रतौ प्रकरणान्ते लोकद्वयमस्ति । तद्यथातत्त्वाना पञ्चविंश कलयति कपिल. षटू पदार्थान् कणाद । श्रीसर्वज्ञो नवैव प्रकटयति पुन षोडशश्वाक्षपाद. । ब्रह्मक व्याजराजो वदति मतिवली जैमिनिः कर्मषट्कं बुद्धो ब्रूते द्विपदकायतनमिद गी पति भूतवादी ॥१॥ चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द तद्वैत पारमर्षि सहितमुपमया तत् त्रय चाक्षपाद. । अर्थापत्त्या प्रभाकृद्वदति च निखिल मन्यते भट्ट एतत् साभास द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥२॥ पुस्तिका लिखिता दु(मु)नी(नि)चन्द्रेणात्माथे लेखक[पाठक]योः शुभ भवतु ।
Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193