Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 156
________________ १२८ श्रीपद्मसुन्दरविरचितः वोधकत्वात् । सवेदनवहिर्भावी नीलादिरेवार्थो नीलाद्यर्थस्तु कदाचिदप्रकाशोऽपि परापेक्षबोध्यत्वेन । ततस्तस्यार्थत्वम् । तहि सूक्तम् -- प्रमेयाव्यभिचारित्वं प्रमाणत्वं संवेदनस्यैव स्वपरप्रकाशतया प्रतपमानस्येव तद्विषयप्रकाश्यार्थस्य प्रत्यक्षीकरणात् । ततोऽत्र प्रमातृ-प्रमाण-प्रमेय-प्रमिति-कर्तृ-करण-क्रिया-फलादीनां कथञ्चिद् भेदाभ्युपगमात् कार्यकारणभावाविरोधोऽप्यनुमन्तव्य । ततोऽर्थधर्ममाहात्म्यादात्मा स्वतन्त्रस्वरूप प्रमाता, करणसाधनं प्रमाणम् , तद्धर्माधारत्वं प्रमेयम्, सम्यक्त्वपरपरिच्छित्तिः प्रमितिः, साधकतमस्वभावं कर्तृभावसाधनं करणम्, स्वार्थनिर्णीतिस्वभावा क्रिया, तन्निश्चय. फलमित्यादि कथञ्चिद् धर्मभेदेऽप्यभेद. प्रतिपत्तव्य.। तत्रोदाहरणम्यथा करतलामलकममात्मा आत्मानमात्मना वेमीत्यादिवदित्येवंसाध्याविनाभावित्वनिर्णीतो हेतुरसाधारणधर्मो भावस्य लक्षणमव्यभिचारादग्नेरौप्ण्यवत् । इति श्रीप्रमाणसुन्दरप्रकरणे लक्षणखण्डः प्रथमः । तच प्रमाणं द्विविधम्-प्रत्यक्षंच परोक्ष च । तत्र यत् स्पष्टावभासं तत् प्रत्यक्षम् । यदन्त कार्मणमलविश्लेषविशेषनिवन्धनो विशुद्धिविशेष एव स्पष्टत्वम् । तथोक्तम् --- इदमित्यादि यज्ञानमभ्यासात् पुरत. स्थिते । साक्षात्करणनस्तत्र प्रत्यक्ष मानसं मतम् ॥ ततोऽभ्यासदशाया परामर्शकत्वेन स्पष्टत्वं मानसप्रत्यक्षमेव । प्रत्यक्षस्यापि स्पष्टत्वं स्वानुभवनेन तथैवान्वीक्षणादिति । __ तत् प्रत्यक्षमपि द्विविधं-सांव्यवहारिकं मुख्यं च । तत्राद्यं द्विविध-इन्द्रिप्रत्यक्षमनिन्द्रियप्रत्यक्ष चेति । तत्रेन्द्रियस्य चक्षुरादे. कार्यं यद् वहिर्नीलादिविषयसंवेदनं तदिन्द्रियप्रत्यक्षम् । तत्रापि शक्तिनियमादेव विषयनियमः । संवेदनस्य नियतशक्तिका हि संवित्तय. स्वहेतुमामादुपजायन्ते जन्मिनामिह । स्वनियतार्थग्रहणलक्षण भावेन्द्रियस्वभावाया योग्यताया एव साधकतमत्वादनुपचरितप्रमाणं ज्ञानमेव प्रत्यक्षम् । सुखादे. स्मरणादिज्ञानस्य च स्वरूपवेदनमनिन्द्रियप्रत्यक्षम् । अनिन्द्रियमिह तु न पौगलिकं मन प्रतिपत्तव्य किञ्च(किन्तु) क्षयोपशमविशेषाध्यासितः कश्चिदात्मप्रदेशविशेष एवानिन्द्रियम् । तत् पुनर्दिभेदमपि प्रत्यक्षं प्रत्येकमवग्रहेहावाय १ मानुते भक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालमावान् इति अक्षो जीवोऽनुते विषयमिति अक्षम् इन्द्रियं धा । अक्षमल प्रति गत प्रत्यक्षम् । इन्द्रियाण्याश्रित्य व्यवहारसाधकं यज्जानमुत्पद्यते तत् प्रत्यक्षमित्यर्थ । २ भक्षाणा परं परोक्षम्, अक्षे च परतो वर्तत इति वा ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193