Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 157
________________ प्रमाणसुन्दरः । १२९ धारणा मेदाच्चतुर्विधम् । तत्र विषयविपयिसन्निपातानन्तरभाविसत्तादर्शनपुरस्सरो मनुष्यत्वाधवान्तरसामान्याध्यवसायिप्रत्यय' समयमात्रनियतोऽवग्रहः । तदवगृहीतविशेषस्य यज्ञदत्वेन भाव्यमिति भवितव्यतामुल्लीखन्ती प्रतोतिरीहा । ईहितविशेषस्य यज्ञदत्त एवायमित्यवधारणात्मकोऽध्यवसायोऽवायः । निीतस्यैव कालान्तरस्मरणयोग्यतया ग्रहणं धारणा । भवितव्यताविशेषकाक्षाप्रतीतावोहायाः सशयाद् भेदः । यथास्वकालानतिक्रमेण यथाक्रमोत्पादाद् मतिविशेषभेदादेषां कथञ्चित् स्वरूपभेदः । तदेपामवग्रहादिमतिविशेष वि(पवि)कल्पानां पूर्वपूर्वस्य प्रमाणत्वमुत्तरोत्तरस्य च तत्फलं(फलत्वं) प्रतिपत्तव्यम् । तत: सूक्तम् ---"प्रमाणस्य फलं साक्षात् प्रसिद्धिः, स्वार्थविनिश्चयश्च पारम्पर्येण निर्वाणाद्यधिगमः" इति । सांव्यवहारिक प्रत्यक्षं व्याख्यातम् । मुख्यं तु प्रत्यक्षमतीन्द्रियम् । तच्च यथास्त्रसामग्रीविशेषविश्लेषिततत्तदावरणमतीन्द्रियं मुख्यं प्रत्यक्षम् । तदपि द्विविधम् — विकलं सकलं च । तत्रायं द्विविधम् अवधिर्मनःपर्यवेश्च । तत्रावधिज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषाविर्भूत(तं) रूपिद्रव्याधिकरणभावविषयं भवगुणप्रत्ययविशेष(पं) विशदमवधिज्ञानम्। चरणगुणप्रादुर्भूततदावरणवीर्यान्तरायक्षयोपशमविशेप(घ) विशदं मनोद्रव्यपर्यायविषयं मनःपर्यवज्ञानम् । सकलं तु प्रत्यक्ष प्रक्षीणाशेपानाद्यविद्याकन्दायमानघातिमलकलकोज्जम्भमाणनिरति शयवैशद्यतादात्विकप्रतपनाक्रान्तसकलभूतभविष्यवस्तुवास्तवयाथायथ्यपरिणमनविषया___ व्यवधानं केवलज्ञानम्, व्याख्यातं चेद सकलं मुख्यमतीन्द्रियप्रत्यक्षम् । इति प्रमाणसुन्दरप्रकरणे प्रत्यक्षखण्डः द्वितीयः ॥ १. वस्तु । २. इन्द्रियसयोग. । ३ वियोजित। ४ अवधानमवधिरिन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् । अत एवेद प्रत्यक्षज्ञानम् । यद्वाऽधोऽधो विस्तृत वस्तु धीयते परिच्छिद्यतेऽनेनेति अवधि । ५. परि सर्वतो भावेऽवनं वेदन परिभव. पर्यव , मनसि पर्यवो मन पर्यव. सर्वतस्तपरिच्छेद इत्यर्थ । यद्वाऽऽत्मभिर्वस्तुचिन्तने व्यापारितानि मनासि पर्येति अवगच्छतीति मन . पर्याया(यव)म् । ६ केवलमेक मत्यादिज्ञानरहितत्वात् । आह-यदि मत्यादीनि ज्ञानानि स्वस्वावरणक्षयोपशमभावेऽपि प्रादु षन्ति ततो नि शेषत स्वावरणक्षये सुतरा भवेयु चारित्रपरिणामवत्, तत्कथ तेषा तदानीमभाव ? उच्यते-यथा भानोर्घनान्तरितस्यापान्तरालावस्थितकटकुट्यावरणविवरप्रविष्टप्रकाशो घटपटादीन् प्रकाशयति तथा केवलावरणावृतस्य केवलस्यापान्तरालमतिज्ञानावरणादिक्षयोपशमरूपविवरनिर्गत प्रकाशो जीवादोन प्रकाशयति । स च तथा प्रकाशयन् मतिज्ञानमित्यादि

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193