Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 165
________________ प्रमाणसुन्दरः । १३९ " 'नीलतद्ज्ञानयोरभेदः सहोपलम्भनियमाद् द्विचन्द्रवत्' इति, तत्साधनत्वं चास्य यो (यो)गपद्यार्थे सहशब्दे तन्नियमस्या भेदविरुद्धे नानात्व एव भावात् सन्नपि तत्र तन्नियमो विरुद्ध एव तद्विशेषविपर्ययसाधनत्वादिति । धर्मिविशेषविपर्ययसाधनो यथा 'अभावो न क्रव्यम्, एकद्रव्यवत्त्वात् द्रव्यत्ववत्' इति, द्रव्यत्वं हि यथा न द्रव्यं न तथाsभावोsपि । तथा ' पुरुषोऽस्ति भोक्तत्वात्' इति । अत्रापि कूटस्थपुरुषधर्मिविशेषत्वेन भोक्तृत्वस्य तत्साधनतया तद्विपरीतसाधनत्वमतो विरुद्धत्वम् । इत्थं विरुद्धत्वा (द्धा)व्यभिचारिणोऽपि । विरुद्धत्वं तु निरन्वयविपर्ययस्य सान्वयविनाशस्यैव साधनादने - कान्तवादिनां विरुद्ध एव विरुद्धाव्यभिचारीति । उक्तं च- विरुद्धाव्यभिचारी स्यात् विरुद्वो विदुषां मतः । प्रक्रियाव्यतिरेकेण सर्वे समोहहेतवः ॥ [ ] ॥ इति ॥ तदितरेषां तु कृतकत्वानित्यत्वादयः संशयहेतव एव । पराभ्युपगतविरुद्वमेदाष्टकैमेतल्लक्षणत्वाविशेषादत्रैवान्तर्भावनीयमिति । अथ यदविनाभावो हेतुलक्षणमिति साध्यम् तद्विपरीत साध्याभासम्, तच्च प्रत्यक्षादिविरुद्धभेदादनेकधा । तत्र प्रत्यक्षविरुद्धं यथा 'अनुष्णोऽग्निर्द्रव्यत्वाज्जलवत्', 'प्रतिक्षणविगरावो भावाः' इति वा, प्रत्यक्षतस्तेषु कथञ्चिदविशरणस्यापि प्रतिपत्तेः । अनुमानविरुद्धं यथा ' न सन्ति बहिरर्था:' इति साधनदूषणप्रयोगादिना तद्भावस्यावस्थापनात् । आगमविरुद्ध यथा 'प्रेत्यासुखदो धर्मः पुरुषाश्रितत्वादधर्मवत्' इ'ते, आगमे हि धर्मस्याभ्युदयनिःश्रेयसहेतुत्वं तद्विपरीतमधर्मस्येति । स्ववचनविरुद्धं यथा 'न वाचो वस्तुविपयाः' इत्यस्य वस्तुविषयत्वे प्रकृतप्रतिज्ञानस्य विरोधात् । अवस्तुविषयत्वे चानर्थकवचनतया निग्रहस्थानत्वापत्तेः । लोकविरुद्व यथा 'शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शङ्खमुक्तिवत्' । लोके हि प्राण्यङ्गत्वाविशेपेऽपि किञ्चिदपवित्र पवित्र च यथा गोपिण्डोत्पन्नत्वाविशेषेऽपि वस्तुस्वभावात् किञ्चिद् दुग्धादि शुद्धं न गोमांसम् । अथ साध्यसाधनधर्मयोः सम्बन्धो यत्र निर्णीतः स दृष्टान्तोऽन्वयव्यतिरेकाभ्यां द्विधा । तदाभासाः पुनरसिद्धसाध्यसाधनोभयादयो यथा 'अपौरुषेयः शब्दोमूर्तत्वादिन्द्रिय सुखपरमाणुघटवत्' इति । इन्द्रियसुखे हि साधनममूर्तत्वमस्ति साध्यं त्वपौरुषेयत्व नास्ति पौरुषेयत्वात् तस्येति साध्यविकलम् । परमाणुषु तु साध्यमपौरुषेयत्वमस्ति साधनममूर्तत्वं नास्ति मूर्तत्वात् तेषामिति साधनविकलम् । घटे तूभयमपि नास्ति पौरुषेयत्वान्मूर्तत्वाच्चास्येत्युभयविकलम् । 'रागादिमान् सुगतो वक्तृत्वादेः रथ्यापुरु १ विरुद्धसाधनत्वम् । २६० प्रमाणमीमांसा २.१.२० ॥

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193