Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 151
________________ १२५ प्रमाणसारः। आरामं तस्य पश्यन्ति न तं पश्यति कश्चन ॥ [बृहदा० ४. ३.१४] अशरीरा देवाः । चतुर्थ्यन्तं पदमिति देवताः यथा वषडिन्द्रायेति । अतीन्द्रियाणामर्थानां साक्षाद्रष्टा न विद्यते । नित्येभ्यो वेदवाक्येभ्यस्तत्त्वज्ञानार्थनिश्चयः ॥ वाग्व्यवहारार्थं प्राहु●मनीयाः प्रत्यक्षमनुमानं च शब्दमुपमया सह । अर्थापत्तिरभावश्च षड् प्रमाणानि जैमिनेः ।। प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्ताववोधार्थं यत्राभावप्रमाणता ॥ [श्लो० वा० अभाव० १] एतैः पञ्चभिः सत्तावादिभिः सर्व ब्रह्मविवर्तमेव मन्यमानो गेहे नर्दितया खण्डनवादीऽप्रामाणिकः परास्त्रैर्युयुत्सुराशामोदकतृप्त इव जैनेनापि वाक्चपेटया प्रोच्चाटनीयः । अथासदर्शनिनो नास्तिकाः परलोकात्ममोक्षापलापिनश्चार्वाका लौकायतिका बार्हस्पत्या विसदृशप्रत्यक्षकप्रमाणवादिनो गिरं संगिरन्ते स्म एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वन्ति बहुश्रुताः ॥ पिब खाद च जातशोभने ! यदतीतं वरगात्रि ! तम्म ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ किञ्च पृथ्वी जलं तेजो वायुभूतचतुष्टयम् । चैतन्यभूमिरेतेषां मान त्वक्षजमेव हि ॥ [षड्दर्शनसमु० ८१-८३] किञ्च, नानाकारं जगत् भ्रान्तिमानं मरुमरीचिकानिचयाम्बुवत् । पृथिव्यप्तेजोवायुरूपभूतचतुष्टयसमवायतश्चैतन्यं यथा धातुकीप्रसूनगुडद्वसंयोगादुन्मादवत् । नास्तिकोऽसौ सर्वापलापी वृथाप्रलापी पापीयान् सर्वैरपि सत्तावादिभिः प्रभूभूय च सम्भृय कैमुतकन्यायेन जैनेनापि निर्वास्य इति । इति सिद्धः षड्दर्शनसमुच्चयतात्पर्यार्थः । श्रीमुनीश्वरसूरीन्द्रः प्रोक्तस्तार्किकपर्षदि । मुनिहर्षमुनेरेष हस्तबाणः प्रमा[ण]तः ॥

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193