Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 153
________________ श्रीपनसुन्दरविरचितः प्रमाणसुन्दरः ॥ ॐ नमः स्याद्वादवादिने ॥ स्यात्कारमुद्रितानेकसदसद्भाववेदिनम् । प्रमाणरूपमव्यक्तं भगवन्तमुपास्महे ।। सम्यक्स्वपरव्यवसायात्मकं ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः' । द्विरूपं हि व्यवसायस्वभावसंवेदनम्-प्रवृत्तिरूपं निवृत्तिरूपं चेति । न चेत्थं स्वपरविषयतया मरुमरीचिकातोयादिवेदनस्यापि प्रामाण्यप्रसङ्ग । तथैवाव्युत्पन्नसंशयादेरपि न प्रामाण्यमसम्यक्त्वात् । ततोऽस्तु सुपरिच्छिन्नत्वेन ज्ञानव्यक्तिषु सम्यक्त्वस्यैवोपपन्नत्वम् । न चेदमव्युत्पन्नसंशयादिनिवृत्तिरूपमेव नीरूपत्वापत्ते. । नापि प्रवृत्तिरूपमेव स्वरूपादिनैवाव्युत्पन्नसशयादिरूपेणापि तद्रूपत्वापत्तः । व्यवसायस्य चाव्यु. त्पन्नसगयादिना विरोधप्रसिद्धे. । तन्मुख्यतस्तु सुपरिज्ञातज्ञानस्यैव तत्र करणत्वम् । अचेतनस्य त्विन्द्रियलिङ्गादेस्तत्र करणत्वं वातायनादेः प्रकाशस्योपचारादेव 'अन्नं वै प्राणा' इत्यादिवत् । उपचारश्च तद्वयवच्छित्तौ सुपरिज्ञातज्ञानस्येन्द्रियसहायतया प्रवृत्तेः । तथा सवेदनस्य द्विविधो विषय. – स्वरूपम् , अर्थश्चेति । तत्रोभयत्र तत एव' प्रमितिवि(वि)श्वरूपत्वात् । सवेदनं तु प्रकाशरूपमेवानन्यव्यवहितज्ञानस्वरूपेण १ सम्यगिति अत्र च दग्धदहनन्यायेन यावदप्राप्तं तावद्विधेयमिति विप्रतिपन्नानाश्रित्य स्वपरेत्यादिकमव्युत्पन्नान् प्रति प्रमाण प्रमाणप्रमेयापलापिनस्तूद्दिश्य द्वयमपि विधेय, शेष पुनरनुवाद्यम् । तत्र प्रमाणमिति प्राग्वत् , स्वमात्मा ज्ञानस्य स्वरूपम्, पर स्वस्मादन्योऽर्थ इति यावत्, तयोर्व्यवसायो निश्चयस्तद् आत्मा यस्य तत् . ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् । एतच्च विशेषणमज्ञानरूपस्य व्यवहारधुराधौरेयतामनादधानस्य सन्मात्रगोचरस्य स्वसमयप्रसिद्धदर्शनस्य सन्निकर्षादेश्वाचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थम तस्यापि च प्रत्यक्षरूपस्य शाकौशाक्य ) निर्विकल्पकतया प्रामाण्येन जल्पितस्य संशयविपर्ययानध्यवसायाना च प्रमाणत्वव्यच्छेदार्थ व्यवसायीति । स्पष्टनिष्टक्यमानपारमार्थिकपदार्थसार्थलुण्टाकज्ञानाद्वैतवादिमतभत्यसितु परेति । नित्यपरोक्षवुद्धिवादिना मीमांसकानामेकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां यौगानामचेतनज्ञानवादिना कापिलाना च कदाग्रह निग्रहीतु स्वेति। ये केचनैवमङ्गीकुर्वन्ति चक्षु प्रमाणम् कस्मात्, प्रमाकरणत्वात् , तदयुक्तम् । चक्षुषा प्रमाकरणत्वाभावात् । प्रमाकरण तु प्रमाता भवति घटोरि भवति । अतो हेतो. प्रमाकरणत्वाभाव. । प्रमाणस्याप्यभाव स्वज्ञानाभावात् । यतो येन स्व न ज्ञायते तस्य परस्य ज्ञानमपि न भवति । अत. स्वपद युक्तमेव । चक्षुष. प्रकाशन ज्ञान भवति न तु स्वप्रकाशनम् । येन ज्ञानेन स्वप्रकाशो जायते परप्रकाशो जायते तदेव ज्ञानं प्रमाणमिति । २ द्विमेदम् । ३ सुज्ञानत्वेन । ४ खरशिरसि विषाणवत् सर्वथा नोस्वभावत्वापत्तेः । ५. अनध्यवसाय । ६ संवेदनादेव । ७ व्यापकत्वात् ।।

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193