Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 130
________________ १०२ साधुविजयनिवद्धम् एतन्मूलानुमानम्-नायं घट एतज्जनकानित्यज्ञानेतरज्ञानजन्यः, कार्यत्वात् , पटवत् । तथा--- घटोऽयमेतद्घटनिष्ट(ठ)वाध्यधर्मातिरिक्तोत्तरधर्मसाध्य । वेविद्यते मेयपदोपपन्ना खेतो. परब्रह्म[व]दत्र चिन्त्यम् ॥ मूलानुमानं वेदम् अयम् [घट] एतद्घटनिष्टा(छा)त्यन्ताभावान्यधर्मप्रतियोगी, मेयत्वात् , ब्रह्मवत् । एते उभेऽपि प्रपञ्चसाधके । तथा अंशिन. स्वाशगां(म)त्यन्ताभावस्य प्रतियोगिनः । अंशत्वादितराशीवदिगेव गुणादिपु । मुलानुमानमिदम्-अयं पट एतत्तन्तुनिष्टा(ठा)त्यन्ताभावप्रतियोगी अवयि(य). व(वि)त्वात् पटान्तरवत् । एते उभेऽपि प्रपञ्चमिथ्यात्वसाधके । तथा अयं पट एतत्तन्तुनिष्टा(ठा)त्यन्ताभावप्रतियोगी मेयत्वात् , ब्रह्मवदिति । एतत्प्रपञ्चसत्यत्वसाधकम् अस्त्येव कश्चिज्जगत• प्रमाणादसम्भवद्वाधकतः प्रमाता करस्थमुक्ताफलवत् परोक्षपरोपदेशानुपपत्तितश्च ॥ नास्त्येव कश्चिजगतः प्रमाता तद्ग्राहकस्य प्रमितेरभावात् । नास्त्येव यद्ग्राहकता प्रमाणे र्न तद् यथा तुङ्गतुरङ्गशृङ्गम् ॥ इति सर्वज्ञसाधकोत्थापकानुमाने । एवं च यथायुक्तिगद्यपधैरनुमानानि कृत्वा कण्टकोद्धारोऽप्येवं निर्विलम्बं विधेयस्तथुक्तिश्चैवम् न चात्र पक्षक्षपदक्षदोसश्लेषपोष' परिपोस्फुरीति । आख्यायते चेदथ तद्गदोषो निवेद्यतां तत् कतमश्चकास्ति ॥ पक्षे प्रतीतत्वनिराकृतत्वानभीष्टता साध्यविशेषणेपु ।

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193