Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 136
________________ ११० श्र मुनीश्वरसूरिनिवद्धः जितं जितं वाद्यतां मित्र झल्लरी । अलमलं गल्लझल्लरीझात्कारेण । किं वंहीयाननेहा नीरसो निरस्यते । उत्तिष्ठोत्तिष्ठाप्रामाणिक ! प्रामाणिकमण्डलीतः । प्रकृतं महे महेच्छास्तावदनुष्ठीयते प्रमाणगोष्ठी । __ अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः प्रमाणाङ्गम् । सशयादिव्युदासविशदं प्रमाणपदमासाद्य तत्त्वज्ञानार्थी कारणोपपत्ती गयते । भावा अविज्ञातपरमार्था अवान्तरभेदकारणज्ञानेन निर्णीतार्थाः स्युः । मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात् । प्रमाणमिति साकाक्षा(क्ष) वचनम् । तत्र मानसिद्धिश्च लक्षणात् । तत्र लक्षणं द्वेधा - सामान्यलक्षणं विशेषलक्षणं च । तत्र स्वपरजातीयव्यावर्तको धर्मो लक्षणमसाधारणमेव । पटात् घटस्वरूपं व्यावर्तयति घटात् पटस्वरपमिति स्वपरजातीयव्यावृत्तिः । लक्षणे त्रीणि दूषणानि-अव्यापकत्वम्, अतिव्यापकत्वम् असम्भवित्वं चेति । स्वपक्षमपि न व्याप्नोत्यव्यापकम् । यथा ब्राह्मणश्चतुर्वेदाभिज्ञः, व्रात्येनानैकान्तिकत्वात् । स्वपरपक्षसिद्धौ समत्वेऽतिव्यापकत्वम् । यथा यज्ञोपवीतधारी ब्राह्मण, भत्रियादावतिव्याप्तिः । ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्यसम्भवित्वं चेति । । इह हि न्यायशास्त्रे चतुर्धा प्रवृत्तिरस्ति-उद्देशो लक्षणं परीक्षा विभागाचेति । उद्देश' किमुच्यते ? नाम्ना पदार्थानां संक्षेपेणाभिधानमुद्देशः । उद्दिष्टस्वपरजातीयव्यावर्तको धर्मो : लक्षणम् । लक्षितस्य यथाक्रमं विचारः परीक्षा । परीक्षितस्यावान्तरभेदप्रकटनं विभागः । ततः प्राक् सूत्रे प्रमाणस्वरूपादुद्देशः कृतः । ततो 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य चतुर्धा विप्रतिपत्तौ प्राक् प्रमाणस्वरूपमाह-~'स्वपरव्यवसायि ज्ञानं प्रमाणम्' । स्वं आत्मा ज्ञानस्य स्वरूपम् । परः स्वस्मादन्योऽर्थ इति यावत् । तौ विशेषेण यथावस्थितस्वरूपेणाचेतनस्य सन्निकर्षादेः पराकरणेनावस्यति निश्चिनोतीत्येव शील यज्ज्ञानं स्वपरव्यवसायि प्रमाणमिति सामान्यलक्षणम् । ततो ज्ञानमेवैतत् । ज्ञानस्यैको ह्युत्पत्तिक्षणो द्वितीयो ज्ञप्तिक्षण । ज्ञानस्य प्रामाण्यमप्रामाण्यं च । अवग्रहेहादिभिरासन्नदशायां घटादिज्ञानोत्पत्तिक्षणे प्रमेयाव्यभिचारित्वं प्रामाण्यं परतः । अनभ्यासदशायां तु सानुमति धूमवत्त्वाद्गोपालघट्यादौ सदोषवह्निमत्त्वज्ञानोत्पत्तिक्षण अप्रामाण्यं परत एव, ज्ञप्तिक्षणे तु ज्ञानस्य प्रामाण्यं सवादकज्ञानतः परत' प्रादुर्भवति । ज्ञप्तिक्षणे तु वाधकज्ञानतोऽनासन्नदशायामप्रामाण्यमपि परत इति ॥

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193