Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 90
________________ जिनमण्डननिवद्धम् स्येवानभीप्सितसाध्यधर्मविशेषणत्वदृपणापत्ति पक्षेऽनिवारणीया स्यात् । अथाभीमितमपि किं भवत. सर्वेषां वेति द्वयी गतिः । न तत्राग्रेन्वरी प्राग्रहरा गतिः, सर्वपामभीप्सितत्वे विप्रतिपत्तेरभावेन साभ्योपन्यासस्य मुधा प्रयासप्राप्तेः । अथ भवत एवेति प्राग्रहराऽतना गतिर्मतिमता प्रतायते । तत्रापि किं तद विशेषरूप स्यादुताहो सामान्यरूपं वा ? न तावद् विशेषरूपम् , तस्य हि नियतेकथमिव्यक्तिमात्रनिष्टत्वेनान्यत्राननुयायित्वात् । तथात्वे च निदर्शनस्य साध्यविकलता कलावता कथमुन्मूलनीया ? अन्वयव्याप्तिरपि साध्यसाधनयो. सपक्षसद्भाववलेन जल्प्यमाना प्रला पमात्रमेवात्र । अथ सामान्यरूपम् तत्रापि कि तन्नित्यमनित्यं वा स्यात् ? न तावन्नित्यं तस्य साध्यत्वायोगात् । पूर्वमसाध्यमधुना तु साध्यमिति स्वभावमेदापन्याऽनित्यत्वप्राप्ते । भवतु वा नित्यं परम् अर्थक्रियासंमुख वा तद्विमुख वा ? अर्थक्रियासांमुख्यं तस्य क्रमेण योगपद्येन वा ? इत्याद्यनेकानन्यविकल्पकल्पनाया अपरिसमाप्तेर्न साध्यसिद्धिर्युगान्तेऽपि। अथैतद्भयात् तत् साध्यमनित्यमगीकुर्वीथाः । तत्रापि किं तत् क्षणिकं वा कियकालावस्थायि वा स्यात् ? न तावत क्षणिकम् , तस्य हि तथात्वे द्वितीयक्षणमावी हेतुः किं साधयेत् । न हि पूर्वमेव या शेपत्य पश्चाच्चिकित्साप्रस्तावः; साध्यस्य तु क्षणविनाशित्वे हेतोराश्रयासिद्धिवन्धीकलकोऽपि केन पराक्रियते ? ___ अथैतदोषदोषाचरप्रचारत्रस्त कियत्कालावस्थायि साध्यं मन्येथास्तत्रापि किं तत् प्रतीतम्प्रतीत वा बोभूयेत ? प्रतीतमपि किं [सर्वापेक्षया] भवदपेक्षया वेति पक्षयी। सर्वापेक्षयेति पक्षे कभीक्रियमाणे समाप्तिसौधमध्यमध्यासीन एव विवाददुर्धरकेसरी यत सर्वप्रतीते वस्तुनि 'आपो द्रवा' इत्यादिवद् विवादायोगात । तस्यापि साधने न मन्दरपुरन्दरादयोऽपि साध्यत्वमासादयेयु । प्रतीतसाध्यधर्मविशेषणत्वपक्षदूपणापत्तेरनिवार्यत्वात् । न हि कोऽपि मनस्वी [सर्वस्वीकृतप्रतीतसाध्यसाधनाय साधनोपन्यासक्लेशमाशेश्रीयते । अथ भवदपेक्षयेति पक्षोऽपि दक्षोदितनोदितो न स्थेमानमधिगच्छति । तथाहि-तत् साध्यं भवत प्रतीतं प्रमाणतोऽन्यथा वा ? न तावदन्यथा, अतिप्रसक्तिपराहतत्वेन युक्तिरिक्तत्वात् । अथ प्रमाणतस्तत्पीतिरिति प्रणिगयेत चातुर्वेद्यहृद्येन । तत्रापि किं तत् प्रमाणं सामान्यात्मकं विशेपात्मक वा ? सामान्यात्मकमपि कि ज्ञान वाऽन्यद् वेति विकल्पयुगली मञ्जुलमरालयुगलीव विमलीभावमाविभ्रती प्रतीतिपथमवतेतीर्यते । अन्यदपि किं सन्निको वा कारकसाकल्य वा । द्वयोरप्येतयोरज्ञानि(न)त्वेन स्वपरानिश्चायक

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193