Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 107
________________ हेतुखण्डनपाण्डित्यम् । मैस्तदाऽव्यवधानेन स्वापेक्षणलक्षण आत्माश्रयपातः । तथा च कथं स्वसाध्यसिद्वौ साधकतममिदम् । तद्भावना चैवम्-निश्चितस्वरूपत्वे निश्चितस्वरूपत्वं न वर्तते, आत्माश्रयपातात् यथा प्रमेयत्व-सत्त्वादिषु । जातिसम्बन्धबाधकाद्वा तथा अनापीति । अन्यच्च लोकेऽपि सुशिक्षितो विचक्षणः स्वस्कन्धाधिरोहणाय न चणः । नापि निशिततरधाराकरालकरवालं स्वं छेत्तुमाहितव्यापारमिति केनापि दृष्टमिष्टं वेति । अथैतद्दोषसरोषविषमविषधर विषावेगज्वालाविगलितप्रतिभाविभवैर्द्वितीयः पक्षः कक्षीकरिष्यते परोलक्षदक्षविख्याततार्किकचक्रचक्रवर्तिपर्षदि सहर्षम् , तदा तस्याऽपि प्रामाण्यं स्वतः परतो वेति विकल्पौ जन्मान्तरोपाजितधर्माधर्माविवाऽव्याहतप्रसरौ भवत' पुरतोऽवतिष्ठेते । तत्र नाधः सद्योनिरवद्यविद्याविनोदाय, पूर्ववदात्माश्रयपातात् । भावना पूर्ववदिति । द्वितीयश्चेत् तदा तस्य प्रामाण्य स्वतः परतो वा । । स्वतः प्रामाण्ये पूर्ववदात्माश्रयः । परतश्चेत् तदा भवन्त एव प्रष्टव्या -- तत्र परशब्देन किमावस्तृतीयो वा ? इति विकल्पयुगल कुलाचलदन्ताबलस्थूलदन्तमुशलयुगलमिवावतरति । तत्र न पौरस्त्यो वास्तवस्वस्तिमच्छ्रियं तन्तनीति भवता दुरुत्तरेतरेतराश्रयाजस्रविश्रामावासाश्रयात् , द्वयोरन्योन्यापेक्षणलक्षणत्वात् तस्य । तद्भावना चैवम्-स्वनिश्चितस्वरूपप्रामाण्यसिद्धौ परशब्दोपात्ताद्यस्य प्रामाण्यसिद्धिः, परशब्दसंगृहीताद्यस्य प्रामाण्यसिद्धौ द्वितीयस्य प्रामाण्यसिद्धिरिति । अथ तृतीयादिति विकल्पो विवादशब्दगोचरीचरीकी(कि)यते स्ववचश्चातुर्याहार्यमतिभिः, तदा तस्यापि स्वनिश्चायकप्रामाण्यं स्वतः परतो वा ? इति विकल्पद्वयं पूर्ववदुपढौकते । तत्र नाद्योऽनवद्यः सद्यस्कोत्तरचतुराणाम् । स्वतः प्रामाण्यसिद्धौ पूर्ववदात्माश्रयस्योद्भटत्वम् । अथ परत इति वावद्यते वावदूकैस्तदा पर इति पदेन किमाद्यो द्वितीयश्चतुर्थो वेति विकल्पत्रयी पवित्रत्रिनेत्रनेत्रत्रयीवात्र त्रोकते । तत्र प्रथमस्तथ्यपथ्यप्रीतिपात्रतयाऽतिथीक्रियते, तदा धाराकरालातिवक्रचक्रकातिपातपातितमस्तकः स्वसाध्यसिद्धिप्राणप्रियां प्रणयिनी प्रीतिपात्रं कथं प्रापयिष्यति । तस्य चेदं लक्षणमाचक्षते विचक्षणाः-पूर्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वं चक्रकमिति । तस्य चैवं भावना - पूर्वो निश्चितस्वरूपो विकल्पः स्वप्रामाण्यापादनाय द्वितीयं प्रमाणमपेक्षते, स्वयं प्रमाणीकरणे पूर्वोक्तदोषात् , द्वितीयोऽप्यप्रमाण पूर्वस्य प्रामाण्यमापादयितु न शक्नोति, यथा स्वयं दरिद्रो न परम् ईश्वरीकर्तुम् , तेन द्वितीयः स्वप्रामाण्याय तृतीयमपेक्षते; सोऽप्यप्रामाण्यादन्यतः स्वप्रमाणीकरणायुक्तौ(क्तो)ऽप्रमाणीभूतमाद्यमपेक्षते, तथा पूर्ववत् सोऽपि द्वितीयम्, सोऽपि तत्कृते तृतीयम्, सोऽपि पूर्वोक्तयुक्त्या पूर्वमित्याद्यनुलोमापादनेन चक्रक

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193